Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यवहारसूत्रस्य पीठिकानंतरः तृतीयो विभागः। // 120|| संक्षेपार्थः / अधुना नियुक्तिभाष्यविस्तर:कंदप्पे परलिंगे, मूलं गुरुगा य गरुलपक्खम्मि / सुत्तं तु भिच्छुगादी का लक्खेवो व गमणं वा // __ यदि कंदकन्दर्पतः आहारगृङ्ख्यादि करणता लक्षणतः परलिङ्गं करोति / ततस्तस्मिन्परलिङ्गे कृते तस्य प्रायश्चित्तं मलं अथ गुरुडपाक्षिकं गरुडादिरूपं परलिङ्गं करोति,। तदाश्चत्वारो गुरुकाः, / चशब्दसंयतीप्रावरणापि चत्वारो गुरुका इत्यादि संसूचनार्थः अत्र पर आह-ननु सूत्रनिर्युक्त्योरनुपपत्तिः तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात नियुक्तिकता तत वारितं प्रायश्चित्तप्रदानात् / नैष दोषोऽभिप्राया परिज्ञानात् नियुक्तिकृता हि कन्दपंतः परलिङ्गकरणे प्रायश्चित्तमुक्तं, / सूत्रं पुन: कथमपि राज्ञि प्रद्विष्टे यावत्सार्थों लभ्यते, तावत्कालक्षेपः क्रियतामिति हेतोर्वा शब्दो न कालं विकल्पार्थोऽनुक्तसमुच्चयार्थः स चैतत् समुच्चिनोति / न शक्यते सहसा विषयपरित्यागः कर्तुमिति यावत् प्रज्ञापनाक्रियते गमणं वेति गमनं वाऽशिवादि कारणतो अनार्यदेशमध्येन समुपस्थितं तत एतैः कारणैर्यस्य राजो ये पूज्या भितुकादयः भितुकाः शौद्धोदनीयाः / श्रादिशब्दा त्परिव्राजकपण्डरागादिपरिग्रहः / तलिङ्गं गृह्णीयादित्येतद्विपर्यमतो न कश्चिदोषः / एनामेव गाथां भाष्यकद् व्याख्यानयतिखंधे दुवार संजइ गरुडद्धं सेय पट्टलिंगदुवे / लहुओलहुमोलहुया तिसु च उगुरु दोसु मूलंतु // ___इह पूर्वार्धोत्तरार्धपदानां यथासंख्येन योजना / सा चैवं--यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासः दुवारेति गोपुच्छिकं करोति तदापि लघुको मासः, संयतीप्रावरणकरणे चत्वारो लघुमासाः, गरुडा // 12 // For Private and Personal Use Only

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276