Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 235
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य। पीठिका नंतर // 117 // दग्नि निष्काशयतीत्यादि / अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते / एतत् कौतुकं / उक्तं च-'सोहग्गादिनिमित्तं परेसि ण्हवणादि कोउगं भणियमिति,' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन चारेण रक्षाकरणं, 'जरियादिभूतिदाणं भूतीकम्मविणिदिट्ठमिति' वचनात् प्रश्नाप्रश्नं नाम यत् स्वमविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् / उक्तं चसुविणगविजा कहियं पायं(इं)खणि घंटियादि कहियं वा / जं सीसइ अप्लेसिं पसिणापसिणं हवइ एयं // ___ निमित्तमतीतादिभावकथनं। तथा आजीबो नाम आजीवि(व)कः / स च जात्यादिभेदतः सप्तप्रकाराः तान् , तथा कन्को नाम प्रसत्यादिषु रोगेषु क्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरु(र)का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधना विद्या असाधनो मन्त्रः / यदि वा यस्याधिष्ठात्री देवता सा विद्या यस्य पुरुषः समंत्रः आदिशब्दात् मूलकर्मचूर्णादिपरिग्रहः / तत्र मूल कर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणी करणमपुरुष द्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनं गर्भपातनमित्यादि चूर्णयोगादयश्च प्रतीताः / एतानि य उपजीवति स चरणकुशीलः / सम्प्रत्याजीवं व्याख्यानयति-- जाति कुले गणे या कम्मे सिप्पे तवे सुए चेव। सत्तविहं श्राजीवं उवजीवति जो कुसीलो उ॥ जातिर्मातृकी, कुलं पैतृकं, गणो मनगणादिः। कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं, तपः श्रुते प्रतीते / एवं सप्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276