Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie श्री व्यव तृतीयो विभागः। हारसूत्रस्य पीठिकाsनंतरः। // 66 // भावियमभावियाणं गुणागुणमाइयत्तितो थेरा / वितरंति भावियाणं, दव्वादिसुभेयपडिवत्ती॥ मावितानां कृतकर्मणां गुणा यथा आपकस्य प्रभावितानामकृतपरिकर्मणानामगुणा यथा शैक्षकक्षपकस्य इति / एवं भावितानां गुणा गुणज्ञाः स्थविरा प्राचार्यास्तत आपृच्छानन्तरं यान् भावितान् सम्यग्जानन्ति तेषां भावितानां प्रतिमाप्रति-| पत्तिं वितरन्ति समनुजानन्ति, / एतेन आपुच्छणा विसजण इत्येतदव्याख्यातमधुना पडिवजण इत्येतद्व्याख्यानार्थमाहदव्वादिसुभेयपडिवत्ति द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति / कथमित्याहनिरुवसग्गनिमित्तं उवसग्गं वंदिऊण पायरिए / श्रावस्सियं तु काउं निरवेक्खो वच्चए भयवं // पूर्वसमस्तमपि स्वगच्छमागत्य यथाई चमयित्वा तदनन्तरमाचार्येण सकलस्वगच्छसमन्वितेन सकलसङ्घसमन्वितेन वा | सह निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्ग करोति / तद्यथा-निरुवसग्गवत्तिाए सहाए मेहाए इत्यादि कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमा प्रतिपद्य आचार्यान्वंदते, वन्दित्वा च पावश्यकीं कृत्वा सभाण्डमात्रोपकरणः सिंहइवगुफातो निरपेक्षं पूर्वापेक्षाविरहितो भगवान् व्रजति / आचार्याश्च सकलसङ्घसमन्विताः पृष्टतोऽनुव्रजन्ति ते च तावद्गच्छन्ति यावद्रामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावद् दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते / सम्प्रति वक्ष्यमाणवक्तव्यता संसूचनाय द्वारगाथामाहपरिचियकालामंतण खामण तव संजमे य संघयणा / भत्तोवहि निक्खेवे पावलो लाभगमणे य॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276