Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतर। // 112 // ऽप्यधिकृतः संविनो जनः संविनानां मध्ये भगवतप्रसादत उत्कृष्टैराहारैः पोषमुपागतस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते / तत्र च स्थितः पार्श्वस्थ इति कृत्वा श्राद्धादिभिर्नाद्रियते केवलं लोकत आक्रोशमवामोति / यथा यं धिक् शिथिलो जात इति / ततः संविनानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति / समागतश्च सन्मालोचनाद्यर्थमभ्युत्तिष्ठति / तत इदमाहअस्थिय सेसावसेस, जइ नत्थी मूलमस्थि तवच्छेया; थोवं जइ आवन्नो पडितप्पए साहुणा सुद्धो // 233 // पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति / चशब्दात् किं वा नास्ति / ततो मूलं दातव्यम् / मूलं नाम सर्वपर्यायोच्छेदः / अथास्ति सावशेषं चारित्रं ततस्तस्मै तपो वा दीयतां च्छेदो वा / तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपश्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः / ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते / मासाद्यापत्तौ त्वन्तिमपदहास इति गतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रं वक्तव्यम् / तच्च प्रागेवोपदर्शितम् / इदानीं यथाच्छन्दस्वरूपं वर्णयतिउस्सुत्तमायरंतो उस्सूत्तं चेव पन्नविमाणो / एसो उ अहाछंदो इच्छाच्छंदो य एगठा // 234 // सूत्रादुर्ध्व उत्तीर्ण परिभ्रष्टमित्यर्थः। उत्सूत्रं तदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽमिधीयते / सम्प्रति च्छन्दः शब्दार्थ पर्यायेणव्याचष्टे / इच्छाच्छन्द इत्येकार्थः। किमुक्तं भवति? च्छन्दो नाम इच्छेति // 11 For Private and Personal Use Only

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276