Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तगताः पादगता नखाः प्रवृद्धा दन्तैश्छेत्तच्या / न नखरदनने, नखरदनं हि ध्रियमाणमधिकरणं भवति तथा अलिसमिति पात्रमलितं कर्तव्यम् , न पात्रं लेपनीयमिति भावः / पात्रलेपनेन बहुसंयमदोषसम्भवात् / ' हरिय ठिय' चि हरितप्रतिष्ठितं भक्तपानादिग्राह्यं तद्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति / 'पमजणा य नितस्से 'त्ति यदि च्छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरप्यच्छन्ने क्रियतां जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि संभवात् / अक्षरघटना त्ववेम्-'नितस्स निर्गच्छतःप्रमार्जना भवतु यथा वसतेरन्तरिति / एवं यथाच्छन्देन चरणेषु च प्ररूपणानुपातिनी अनुसारिणी अननुपातिनी च क्रियते / अथ किं स्वरूपानुपातिनीत्यनुपातिन्यननुपातिन्योः स्वरूपमाह | अणुवाइत्ती नजइ जुत्तीपडियं खुभासए एसो। जं पुण सुत्तावेयं तं होति अणणुवातित्ति // यद्भाषमाणः स यथाच्छन्दो ज्ञायते यथा खलु निश्चितं युक्तिसङ्गमेष भाषते तदनुपाति प्ररूपणं यथा यैव मुखपोतिका सैव प्रतिलेखनिकास्त्वित्यादि यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्टं प्रतिभासते तद्भवत्यननुपाति / यथा चोलपट्टः पटलानि क्रियतां षट्पदिकापतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदं चान्यत् दृष्टव्यम् / / तदेवाहसागारियादिपलियंक निसेजा सेवणा य गिहिमत्तो। निग्गंथ चिठणाई पडिसेहो मासकप्पस्स // सागारिकः शय्यातरस्ताद्विपये ब्रूते तथा शय्यातरपिण्डे गृह्यमाणेनास्ति दोषः प्रत्युतगुणो वसतिदानतो भक्तपानादि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276