Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie आसन्नातो लहयो दूरनियत्तस्स गुरुत्तरो दंडो। चोयगसंगामदुगं नियखिसंत अणुग्घाया // संयत्या आसनात्प्रदेशानिवृत्ते लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः / दूरानिवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः; एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति / तत्र चोदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तं च भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिसंतित्ति हीलयन्ति तेषामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्ध संक्षेपार्थः / इदानीमेतदेवोत्तरार्ध विवरीषुः प्रथमतश्चोदकवचनं भावयति / दिटुं लोए बालोयभंगि वणिएय अवणियनियत्तो / अवराहे नाणत्तं न रोयए केण यं तुझे // प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति / ननु संयत्याः प्रत्यासनात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यम् / दूरात्प्रतिनिवृत्तस्य लघुतरेण, न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा टेकस्य राज्ञो नगरम परो राजा वेष्टयितु कामः समागच्छति / तं च समागच्छन्तं श्रुत्वा नगरस्वामी भटान् प्रेषयति / यथा यूयं तत्र गत्वा युध्यध्वामिति / तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्ध्वा चिरकालं सजातव्रणो भग्नः समागतः / अपरः परवलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः / तत्रैषां भटानां मध्ये यः पालोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः / यः पुनः सञ्जाताव्रणो यश्चावणित एतौ द्वावपि भग्नौ सन्तौ प्रतिनिवृत्तावित्यपराधिनी केवलमालोकभनयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवलोकेद्गसन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्। तत एव दृष्टान्तबलेन For Private and Personal use only

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276