Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दसणनाणचरित्ते तवे य अत्ताहितोपवयणे य / तेसिं पासविहारी पासत्थं तं वियाणेहि // 227 / / दर्शनं सम्यक्त्वं, ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषां समाहारो द्वन्द्वस्तस्मिन् / तथा तपसि बाह्याभ्यन्तररूपे द्वादशप्रकारे प्रवचने च द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग् योगवानित्यर्थः / यदि वा अहितस्तेषां विराधकत्वात् / किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी / न तेषु ज्ञानादिष्वन्तर्गत इत्यर्थः / स पार्श्वस्थ इति विजानीहि, ज्ञानादीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः / इह यद्यपि यो दुष्करमाश्रवं निरोधं करोति स परमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयो रुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ भवति च तपो मोक्षं प्रति प्रधानमङ्गं पूर्वसश्चितकर्मक्षपणत्वात् प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः // सम्प्रति द्वितीयप्रकारमाहदसणनाणचरित्ते सत्तो अच्छति तहिं न उजमति। एएणं पासत्थो, एसो अन्नो वि पजाओ // 228 // ज्ञानदर्शन चारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति / एतेन कारणेनैष पार्श्वस्थ उच्यते / प्रकर्षणासमन्तात् ज्ञानादिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेः / एष खलु अन्यो द्वितीयोऽपि पर्यायः / अपिशब्दः खन्वर्थे भिन्नक्रमश्च / स च यथास्थानं योजितः / उक्तो द्वितीयः प्रकारः // सम्प्रति तृतीयमाह For Private and Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276