Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 201
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 10 // एएण सुत्त न गयं सुत्तनिवातो इमो उ अव्वत्ते। उच्चारिय सरिसं पुण, परूबीयं पुठवभणियंपि॥ यदेतदनन्तरं परिकर्मणादिकमुक्तं, नैतेन सूत्रगतं व्याख्यातं, जातावेकवचनस्य भावात् / नैतेन त्रीणि सूत्राणि व्याख्यातानि, सूत्राणामन्यविषयत्वात् / तथा चाह-'सुत्तनिवातो इमो उ अब्बते' तु शब्दः पुनरर्थे स च पुनरर्थ प्रकाशयन हेत्वर्थमपि प्रकाशयति, यतोऽयमधिकृतः सूत्रनिपातोऽव्यक्तेऽव्यक्तशब्दविषयः, अव्यक्तो नाम श्रुतेन वयसा चा प्राप्तोऽपरिकर्मितश्च पूर्वभणितं च समस्तं व्यक्तविषयमतोऽव्यक्तविषयत्वं च प्रागुक्तमिति नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति, / अत्राह-यदेतत् प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतं सूत्रात्तावन्न भवति / सूत्रस्यान्यविषयत्वात् / अन्यस्माचेत्तर्हि न वक्तव्यमसम्बद्धत्वादत आह-उच्चारिय सरिसमित्यादि परिकर्मणाभिधानं यच पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं / यथा घरसउणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादि च प्रागणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा किमुक्तं भवति ? एगल्लविहारपडिमं उवसंपन्जित्ताणं विहरित्तए इत्युक्तमत्तच्च सूत्रखंडं व्यक्ते अव्यक्ते च समानं ततो यद्यपि सकलसूत्रोपनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्डं तत् व्यक्तेऽपि समानमिति व्यक्तविषयं परिकर्मणादिमुक्तमित्यदोषः, / यदुक्तमयमधिकृतसूत्रोपनिपातो अव्यक्तविषय इति / तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसंभवस्तथोपपादयति श्रागमणे सकारं, कोयं दठूण जायसंवेगो / श्रापुच्छणपडिसेहण देवी संगामतो नीति // // 10 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276