Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो | विभाग। // 18 // द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ / ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षप- | कद्विकज्ञातं वक्तव्यम् / तत एवं कृतपरिकर्मा सन् गच्छारामात् सर्वर्तुकपुष्पफलोपगारामरूपात् गच्छाद्विनिर्गच्छति / एष द्वारगाथा संक्षेपार्थः / साम्प्रतमेनामेवविवरीषुः प्रथमतो गृहशकुनिदृष्टान्तं भावयति वासगगयं तु पोसति चंचूपूरेहिं सउणिया सावं / वारेइ तं उडुतं जाव समत्थं न जायं तु // शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो नीडमावास एवावासकस्तद्गतं / तुरेवकारार्थः / आवासगगतमेवशावं चञ्चूपूरैश्चञ्चुभरणैः पुष्णाति पुष्टीकरोति / यदि कथमाप्यसञ्जातपक्षोपि वालचापलेनावासादहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति / सा चैवं तावत्करोति यावत्समर्थो न जायते / गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात् / समर्थस्तु जातः सन्न प्रतिषिध्यते / ततो निरुपद्रवं स्वेच्छया विहरति / भावितः शकुनि दृष्टान्तः / सम्प्रति सिंहदृष्टान्तं भावयतिएमेव वणे सीही सा रक्खइ छावपोयगं गहने / खीरमिउ पिसिय चव्विय, जा खायइ अट्रियाइं पि॥ __एवमेव शकुनिकागतेनैव प्रकारेण वने / किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं | शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीय शावपोतकं पुष्णाति यावदस्थीन्यपि खादति / For Private and Personal Use Only

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276