Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PPRPIPARO
विशेषा
बृहद्वात्तिः।
॥६१४॥
राया लाम् समायः स एव सामायिकम् । इत्यादिका सर्वाऽपि विभाषाभिधीयत इति ॥ १४२१ ॥
अथ वार्तिकस्वरूपमाह
'वित्तीए वक्खाणं वत्तियमिह सव्वपज्जवेहिं वा । वित्तीओ वा जायं जम्मि वा जह वत्तए सुत्ते ॥१४२२॥ . वृत्तेः सूत्रविवरणस्य व्याख्यानं भाष्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् । अथवा, उ कृष्श्रुतवतो गणधरादेर्भगवतः सर्वपर्यायैर्यद् व्याख्यानं तद् वार्तिकम् । वृत्तेर्वा सूत्रविवरणाद् यदायातं सूत्रार्थानुकथनरूपं तद् वार्तिकम् । यदिवा, यस्मिन् सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारम्पर्येणायात व्याख्यानं तद् वार्तिकमिति ॥ १४२२ ॥
एवं च सति यस्य संबन्धि व्याख्यानं वार्तिकमुच्यते, तदाह
उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ व जो गिण्हए सव्वं॥१४२३॥
उत्कृष्टश्रुतज्ञान्येव निश्चयनयमतेन तावद् वार्तिकं कर्तुं विजानाति, नान्यः। यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्खाम्यादिर्भवति । ततो वा युगप्रधानाद् यः स्थूलभद्रस्वाम्यादिः सर्व श्रुतं गृह्णाति स वार्तिककृदिति ॥ १४२३ ।।
अथ भाषक-विभाषक-वार्तिकविद एवान्यथा प्रतिपिपादयिषुराह
ऊणं सममहियं वा भणियं भासंति भासगाइया । अहवा तिण्णवि साहेज कट्ठकम्माइनाएहिं ॥१४२४॥
अनुयोगाचार्येण यद् भणितं व्याख्यातं तस्मादून योऽन्यस्य भाषते व्याचष्टे स भाषक उच्यते । तद्याख्यातस्य समं तु भाषमाणो विभाषकः । प्रज्ञातिशयवांस्तदधिकं भाषमाणो वार्तिककृदिति । अथवा, किमेतेन बहुना, त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिज्ञातैरुदाहरणैः साधयेत् कथयेदिति । अनन्तरनियुक्तिगाथाप्रस्तावनेयम् ।। इति द्वादशगाथार्थः ।। १४२४ ।। * तान्येव काष्ठकर्माद्युदाहरणान्याह
कडे पोत्थे चित्ते सिरिघरिए पोंड-देसिए चेव । भासग-विभासए वा वत्तीकरणे य आहरणा ॥ १४२५ ॥
वृाख्यानं वार्तिकमिह सर्वपर्यवैर्वा । वृत्तितो वाऽऽयातं यस्मिन् वा यथा वर्तते सूत्रे ।। १४२२ ॥ २ छ, 'वत्ती' ३ उत्कृष्ट श्रुतज्ञानी निश्चयतो वार्तिकं विजानाति । यो वा युगप्रधानस्ततो वा यो गृह्णाति सर्वम् ।।१४२३ ॥४ क.ग.छ. 'थवा भा'। ५ ऊनं सममधिकं वा भणितं भाषन्ते भाषकादिकाः । अथवा त्रीनपि कथयेत् काष्ठकमांदिज्ञातः ।। १४२४ ॥ ६ काठे पुस्ते चित्र श्रीगृहिके पोण्ड-देशिकयोश्चैव । भाषक-विभाषकयोवा वृत्तिकरणे चोदाहरणानि ।। १४२५ ॥
ऊकसनराइजHAGRecatoose
॥६१४॥
In Education internat
For Personal and Private Use Only
www.jaineibrary.org,
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202