________________
PPRPIPARO
विशेषा
बृहद्वात्तिः।
॥६१४॥
राया लाम् समायः स एव सामायिकम् । इत्यादिका सर्वाऽपि विभाषाभिधीयत इति ॥ १४२१ ॥
अथ वार्तिकस्वरूपमाह
'वित्तीए वक्खाणं वत्तियमिह सव्वपज्जवेहिं वा । वित्तीओ वा जायं जम्मि वा जह वत्तए सुत्ते ॥१४२२॥ . वृत्तेः सूत्रविवरणस्य व्याख्यानं भाष्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् । अथवा, उ कृष्श्रुतवतो गणधरादेर्भगवतः सर्वपर्यायैर्यद् व्याख्यानं तद् वार्तिकम् । वृत्तेर्वा सूत्रविवरणाद् यदायातं सूत्रार्थानुकथनरूपं तद् वार्तिकम् । यदिवा, यस्मिन् सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारम्पर्येणायात व्याख्यानं तद् वार्तिकमिति ॥ १४२२ ॥
एवं च सति यस्य संबन्धि व्याख्यानं वार्तिकमुच्यते, तदाह
उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ व जो गिण्हए सव्वं॥१४२३॥
उत्कृष्टश्रुतज्ञान्येव निश्चयनयमतेन तावद् वार्तिकं कर्तुं विजानाति, नान्यः। यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्खाम्यादिर्भवति । ततो वा युगप्रधानाद् यः स्थूलभद्रस्वाम्यादिः सर्व श्रुतं गृह्णाति स वार्तिककृदिति ॥ १४२३ ।।
अथ भाषक-विभाषक-वार्तिकविद एवान्यथा प्रतिपिपादयिषुराह
ऊणं सममहियं वा भणियं भासंति भासगाइया । अहवा तिण्णवि साहेज कट्ठकम्माइनाएहिं ॥१४२४॥
अनुयोगाचार्येण यद् भणितं व्याख्यातं तस्मादून योऽन्यस्य भाषते व्याचष्टे स भाषक उच्यते । तद्याख्यातस्य समं तु भाषमाणो विभाषकः । प्रज्ञातिशयवांस्तदधिकं भाषमाणो वार्तिककृदिति । अथवा, किमेतेन बहुना, त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिज्ञातैरुदाहरणैः साधयेत् कथयेदिति । अनन्तरनियुक्तिगाथाप्रस्तावनेयम् ।। इति द्वादशगाथार्थः ।। १४२४ ।। * तान्येव काष्ठकर्माद्युदाहरणान्याह
कडे पोत्थे चित्ते सिरिघरिए पोंड-देसिए चेव । भासग-विभासए वा वत्तीकरणे य आहरणा ॥ १४२५ ॥
वृाख्यानं वार्तिकमिह सर्वपर्यवैर्वा । वृत्तितो वाऽऽयातं यस्मिन् वा यथा वर्तते सूत्रे ।। १४२२ ॥ २ छ, 'वत्ती' ३ उत्कृष्ट श्रुतज्ञानी निश्चयतो वार्तिकं विजानाति । यो वा युगप्रधानस्ततो वा यो गृह्णाति सर्वम् ।।१४२३ ॥४ क.ग.छ. 'थवा भा'। ५ ऊनं सममधिकं वा भणितं भाषन्ते भाषकादिकाः । अथवा त्रीनपि कथयेत् काष्ठकमांदिज्ञातः ।। १४२४ ॥ ६ काठे पुस्ते चित्र श्रीगृहिके पोण्ड-देशिकयोश्चैव । भाषक-विभाषकयोवा वृत्तिकरणे चोदाहरणानि ।। १४२५ ॥
ऊकसनराइजHAGRecatoose
॥६१४॥
In Education internat
For Personal and Private Use Only
www.jaineibrary.org,