Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सटीकवैराग्यशतकादि
॥२॥
RISHIRTSPROSSESSE
महोपाध्यायानां शिष्यवरा इमे वृत्तिकारपूज्याः, सप्तचत्वारिंशदधिके षोडशे शते च वैक्रमाब्दे विनिर्मितेयं वृत्तिरिति । एतेन सत्ता-13 ग्रन्थप
ग्रन्थपश्चकसमयोऽप्येषां पूज्यानां सप्तदशशताब्द्या मध्यकालीनः सुस्पष्ट एव ।
तस्योपक्रमः विहायैतां वृत्तिमेते निम्नोल्लिखिताः समुपलभ्यन्तेऽन्येऽपि ग्रन्थाः श्रीमद्वृत्तिकृत्कृताः । १-खण्डप्रशस्तिकाव्यस्य हनुमानकविकृतस्य वृत्तिः, शशिसंज्ञारसेन्दु(१६४१)मिते वैक्रमे सूत्रिता । २-रघुवंशकाव्यवृत्तिः, विक्रमाद्रसवेर्दैजीवनिकायेन्द्(१६४६)हायने निर्मिता। ३-नलदमयन्तीकथायात्रिविक्रमभट्टकृतायाष्टीका, तस्मिन्नेवाब्दे (१६४६)गुम्फिता। *४-सम्बोधसप्ततिकावृत्तिः, शशिशेरजीवनिकायेन्दु( १६५१)मिते वैक्रमे सन्दृब्धा । ५-कर्मचन्द्रवंशावल्याः स्वगुरुनिर्मितायाष्टीका, रसबाणेदर्शनेन्द्( १६५६)मिते वैक्रमाब्दे निर्मिता ।
६-विचाररत्नसंग्रहः ।, मुँनिबाणरसेन्र्यु( १६५७ )मितेऽब्दे वैक्रमीये दृब्धः। 1 जैनग्रंथावल्या ३३५ तमे पृष्ठेऽस्या गुणविजयकृतित्वेनोल्लिखनं प्रामादिकं भ्रामिकं वेत्यनुमीयते, जावालिपुर(जालोर)दुर्गे यतिवर्यश्रीपूनमचन्द्रचित्कोशीयप्रती कर्तृत्वेनैतेषामेव वृत्तिकृतां नामोल्लेखस्य मदृष्टत्वात् । द्रा । एतदर्थेऽपि 'जैनग्रंथावल्यां' ३३४ तमे पृष्ठे 'दमयन्तीचम्पूवृतिर्गुणविजयगणिकृतें'त्युल्लिखितं परं प्रामादिकं भ्रामिकं वाऽनुमीयते, यतोऽनवरतं ग्रन्थसंशोधने कृत| परिश्रमैः श्रीमच्चतुरविजयमुनिपुङ्गवैः सम्बोधसप्तत्युपोद्धाते जैनग्रंथावल्यामपि च २१० तमे पृष्ठे टिप्पण्यां एतद्भन्थटीकाकृत्कृतितयैवोल्लिखितम् । * मुद्रितपूर्वा एतचिह्नाङ्किता ग्रन्थाः, शेषा अमुद्रिता इति।
॥२॥ यजैनग्रंथावल्या १३० तमे पृष्ठे श्रीमजयसोममहोपाध्यायानां कृतितयोल्लिखनमस्य ग्रन्थस्य प्रामादिकं भ्रामिकं वेत्येवानुमीयते, प्रागुक्तमुनिपुङ्गवैजैनग्रंथावल्या४ मपि च २१० तमे पृष्ठे टिप्पण्या एतद्भन्थवृत्तिकृत्कृतित्वेनैवोल्लिखितत्वात् । ज्ञायते जैनग्रन्थावलीतो यदुतास्त्ययं ग्रन्थो राजनगरे, परं नोपलब्धो गवेषितोऽपि तत्र ।
Jain Education
a
l
For Private &Personal use Only
delinelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 172