Book Title: Universal Values of Prakrit Texts
Author(s): Prem Suman Jain
Publisher: Bahubali Prakrit Vidyapeeth and Rashtriya Sanskrit Sansthan

Previous | Next

Page 275
________________ जह खलु अहिंसातच्चं विस्ससंतिए महत्तपुण्णं होदि तहेव अपरिग्गहपडिठ्ठावणादो अहिंसामूलत्तादो य समणधम्मो वि णेयो! अणगारा समणा अहिंसादीणं पालणं सव्वदेसेण सव्वहा व कुव्वंति अपरिग्गहधम्मधुरंधरा च हुंति। सामाजियजणा वि अहिंसासमलंकिदस्स अपरिग्गहधम्मस्स परिपालणं यदा एगदेसेणेव सगसगजीवणे कुव्वंति तदा सहजरूवेणेव तेहिं जीवणे संति संभवेइ। विस्ससंतित्थं जणाणं जीवणसेली अहिंसप्पहाणा भवे । सच्चाणुरायपरिपुण्णा समत्तभावसमवेदा संतोसगुणसंभरिदा अपरिग्गहधम्मपवित्ता य सागारस्स जीवणधारा पवहे। पवयणपाहुडं पुण पडिपदं तदत्थमेव उवदिसदि तम्हा विस्ससंतिए तस्स जोगदाणं णा, बत्तुं च सक्किज्जइ। विस्ससंतिए समणो कहं होइ त्ति णिदंसणगाहा - समसत्तुबंधुवग्गो समसुहदुक्खो पसंसणिंदसमो । समलोट्टकंचणो पुण जीविदमरणे समो समणो॥ जिणधम्मस्स अहिसामअं सच्चगब्भियं महत्तं समाकलीण अम्हाणं रट्ठपिआए महप्पगंधी मोहणचंद करमचंद णामधारी महापुरिसेण खलु सगीये जीवणे अहिंसासीलत्तं सच्चणिटुं वयणववहारं अपरिग्गहभावसमवेदं च मुच्छाविहीणं चारित्तं समाचरिदं जणचेयणं रट्ठचेयणं व संपुण्णे वि देसे जागरिदं। जदो रट्ठमिणं परत्तंतसासणदो विमुच्चीभूय सतत्तं जादं। संतत्तजीवणमेव सुहयरं होदि। एवं पुण संतत्तजीवणाहियारो अप्पसंतिए विरससंतिए च कहं ण उवादेओ होइ ? अज्ज वि सव्व वि य रायणीईकुसला सामाजिया व जणा सव्वविहपयत्तेणं सतत्तरट्ठियतच्चमेव वांछंति तम्हा सतत्तमूलस्स जीवणाहियारस्स महत्तं कहं ण णायदे? णायदे खलु तं पुण्णरूवेण। जीवणाहियारो खलु जेहिं अहिंसादिमुल्लगब्भियेहिं पवित्तेहिं संसारणेहिं भारतदेसे जणाणं समुवलद्धो आसी तेसिं सव्वेसिं परूवणा पवयणपाहुडे बीयरूवेण वट्टदे खलु। कुत्थ वि सतंत्तरढे विस्ससंति एदेहिं पवित्तसाहणे हिं जह अहिंसासीले हिं सच्चववहारे हिं अपरिग्गहभावसमवेदचरित्तेहिं चेव संभवेइ ण पुण अण्णहा। तम्हा फुडं णायदे विस्ससंतिए खलु एदेसिं अहिंसादिमुल्लाणं महत्तं उवजोगो अत्थि त्ति। वत्थुदो मणुजजीवणे अहिंसणववहारस्स विसिटुं ठाणं अत्थि। हिंसणववहारो खलु समाजे सव्वहेब शिंदणीयो होइ! तेण को वि लाहो णत्थि। किमवि समाधाणं हिंसणकम्मुणा णेव लद्धं णेदाणी लहदे। अहिंसा हि मणुजजीवणे संतियरं साहणं अब्भुवगंतव्यं वट्टदे। अहिंसामज्झमेणं लोयहिययराणं सव्वहिसमस्साणं सुट्ठ सुट्ठिर व समाहाणं लड़े सक्किजइ। अत्थ सव्वेसिं रायणयकुसलणेत्तीणं समाजहियचिंतगाणं विदुवज्जणाणं च सम्मई पप्फुडमेव वट्टदे। सतंत्तुवलद्धिकालदो हि भारतदेसस्स पसासणणीई विदेसणीई व अहिंसाभावणया समवेदा णायदे। तत्थ विस्ससंतिए णेगाई णीईसुत्ताई संति। महप्पागंधिणो णीई अज वि भारतस्स संविहाणे सगीयं महत्तपुण्णं ठाणं लहदि। विस्ससंतित्थमेव भारतेण पंचसीलसिद्धता विस्सपरिदिस्से पुरत्थाविदा। सिद्धंतरूवेण तेसिं संमाणं सव्वेहिं रटेहिं किदं। पंचसीलसिद्धंतपरिपालणणीईदो भारतस्स हाणी जादा तहा वि तेण ते अब्भुवगदा। तेसिं महत्तं विस्ससंतिक्खेत्ते अज्ज वि वट्टदे जदो हि अहिंसा अपरिग्गहो चेव पंचसीलाणं पमुहं तच्चमत्थि। -233 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368