Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 15
________________ vii Vidyānandin refers to tattvopaplava vāda in his other work viz. Tattvartlıslokavārtika also. He says (p. 80, G. N. J. G.): तत्त्वोपाल यवादिनः परपर्यनुयोगमात्रपरत्वादिति कश्चित् । and devotes about a page to the discussion of तत्त्वोप लववाद. Again on page 195 of the same work he mentions Tattvopaplavavadins with Sūnyavā. dins and Brahmavadins as follows :-सर्वधा शुन्यादिनस्तत्त्वोपाल पवादिनो ब्रह्मा दिनो वा जाग्रदुपलब्धार्थक्रियायां किं न बाधकप्रत्ययः ॥17 These passages confirm us in our view that Vidyanandin also refers to our TP and no other work. In addition to this we may point out that Vidyānandin first refutes the views of the other section of Charvakas (pp. 35-37 AS.) and then grapples with tativopaplava vāda, which means that in V's view these two are different sections requiring separate treatment. Thus we find that Anantavirya mentions Jayaräši by name and Vidyānandin devotes considerable space to refute tattvopaplava vada separately and in addition to the refutation of other Chārvakaz who accept one Pramana and the existence of four elements. Now we find that Anantavirya is referred to by Madhavacharya (14 Cen. A. D.) in his Sarvadarsanasangraha. भूतैरिवे गृहातेद्वत इति[] यदि वा किं पृथिव्यादिकं जीवादिकं च केन विदध्यात् प्रतिषेधयेद् वा प्रमाणाभावे उभयोरभ्युपगमः प्रतिषेधो वा स्यादिति मन्यते । एतदेवाहे-यतो-यस्मात् विधानात् प्रतिषेत्राचा[?]चातुभातिकमेव जगत् स्यात् । चतुर्भूतनिर्मितमेत्र स्यात् । एतदुक्तं भवति । प्रमाणभावनात्मादिवद भूतारित्यागे सकलशून्यतापत्तेभूतबद् पात्मादिपरिग्रहे व्यवहार विशेषात् कुतश्चातुभौतिकमेव विपर्ययभावात् । तन्नायं सौगतमतिशेत इति । तदयमित्यादिमा(ना) दर्शयति । तत्र हि प्रत्यक्षमन्यद वा प्रमाणं प्रतिषिध्यते तदुपलम्भादे धकामावस्यान्यस्य वा तल्ल. क्षणस्य स्वप्नेऽपि [१] भावाददुष्टकारणारब्धत्वस्य ज्ञातुमशक्रतीन्द्रियस्यन्द्रियस्य दुष्टत्वस्येतरस्य चा प्रत्यक्षतो ज्ञानानेपि [१] पूर्वचोद्यानिवृत्तिः पुनस्तत्राप्यदुष्टकारणारब्धत्वकल्पने तदेव चौधं तदेवो. त्तरम् इत्यनवस्था । ज्ञानप्रामाण्यात् तददगमेऽन्योन्यसंश्रयस्तथा हि- सिद्धस्तत्प्रामाण्ये न ततो. ऽदुष्टकारणारब्धत्वसिद्धिः तस्यास्तत्प्रामाण्यसिद्धिरिति । तन्न बहिः किंचित् प्रमाण कस्यचिद्विधानम् । प्रतिषेधनं तु स्वसंवेदनप्रत्यक्षबलात् इति कस्यचित् । भैतो[]पि तत्वोपालप्रकरणाद् जयराशिः सौगतमतमयलम्ब्य ब्रूयात् । तत्राह स्वसंवेदनेत्यादि-स्वेन स्वस्य वा वेदनं ग्रहणं तस्योपेक्षयाभ्युपगमेन । । यदि नाम । इत्यरुची । तथा सति बहिषप्लुतमन्नश्च | अ. न्यथा सौगतमतमेव निरस्त [2] प्रसरन्तवावाकमिति प्रत्यक्षं प्रमाणमित्येवमुक्तम् । 'यदिनामेति संबन्धः। तत्सोपहासपरं वचनमाह सूक्तमेरवे (बै) तत् [१] । असूक्तेऽपि सूक्तमित्यभि. धानात् । निराकृत परदर्शनगमनात् । स कस्तत्स्वदर्शनत्यागात् [१] सूक्तलेशोऽपि नास्ति इति एवकारेण दर्शयति । कस्मादसूक्तं यस्मादुपहात्यमेतदिति । कदाचित् सौगतस्तपक्षपातमुदहन् ब्रूयात् इत्याह-स्वसंवेदनेत्यादि etc. सिद्धिविनिश्चयवृत्तिः लिखितपतेः ॥ २८८ १. 17. This may be compared with a similar bracketing of these three by Sri Harga referred to above.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 190