________________
राधिकार
१४९
स्त्रीवेद — जिसके उदयसे पुरुषके साथ रमनेका भाव उत्पन्न हो उसे स्त्रीवेद कहते हैं ।
पुरुषवेद - जिसके उदयसे स्त्री के साथ रमनेका भाव उत्पन्न हो उसे पुरुषवेद कहते हैं ।
नपुंसक वेद — जिसके उदयसे दोनोंके साथ रमनेका भाव हो उसे नपुंसकवेद कहते हैं ।। २७ - २९ ।।
आयुकर्मको चार प्रकृतियाँ श्वातिर्यमनृदेवायुर्भेदाश्चतुविधम्
॥३०॥
अर्थ - - नरकायु, तिर्यगायु, मनुष्यायु और देवायुके भेदसे आयुकर्मके चार भेद हैं । इनके उदयसे आत्मा नारकी आदिके शरीरमें कैद रहती है ॥ ३० ॥ नामकर्मको तेरानवे प्रकृतियाँ
चतस्रो गतयः पञ्च जातयः काययञ्चकम् | अङ्गोपाङ्गत्रयं चैत्र निर्माणप्रकृतिस्तथा ॥ ३१ ॥ पञ्चधा बन्धनं चैव सङ्घातोऽपि च पञ्चधा । समादिचतुरस्रं तु न्यग्रोधं स्वातिकुब्जकम् ॥ ३२॥ वामनं हुण्डसंज्ञं च संस्थानमपि षड्विधम् | स्याद्वज्रपेभनाराचं वचनाराजमेन च ॥३३॥ नाराचमर्द्धनाराचं कीलकं च ततः परम् । तथा संहनन षष्टमसंप्राप्पाटिका ॥ ३४ ॥ अष्टधा स्पर्शनामापि कर्कशं मृदुलध्वपि । गुरु स्निग्धं तथा रूक्षं श्रीतमुष्णं तथैव च ॥३५॥ मधुरोऽम्लः कटुस्तिक्तः कषायः पञ्चधा रसः । वर्णाः शुक्लादयः पश्च द्वौ गन्धौ सुरभीतरी || ३६ ॥ श्वभ्रादिगतिभेदात्स्यादानुपूर्वीचतुष्टयम् 1
परघातस्तथागुरुलघुर्भवेत् ||३७||
उपघातः
उच्छ्वास आतपोद्योती शस्तास्ते नभोगती । प्रत्येकत्र सपर्यासवादराणि
शुभं स्थिरम् ||३८||