Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 27
________________ सूत्र- १ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ ૧ भाष्यावतरणिका - अत्राह- उक्ता जीवाजीवाः अथास्रवः क इत्यास्रवप्रसिद्ध्यर्थमिदं प्रक्रम्यते ભાષ્યાવતરણિકાર્થ— અહીં જિજ્ઞાસુ કહે છે- તમે જીવ અને અજીવ દ્રવ્યનું વર્ણન કર્યું. હવે આસ્રવ શું છે ? એ પ્રશ્નનું સમાધાન કરવા આસ્રવતત્ત્વનું વર્ણન ક૨વા આ(પ્રકરણ)નો આરંભ કરાય છે— टीकावतरणिका - अधुना षष्ठ आरभ्यते, तत्र चायं सम्बन्धग्रन्थः'अत्राहे' त्यादि अत्र जीवादिपदार्थसप्तके आह परः उक्ता जीवाजीवाः द्रव्यतः पर्यायतश्च, अथाश्रवस्तदनन्तरोपन्यस्तः क इति ? - ટીકાવતરણિકાર્થ— હવે છઠ્ઠો અધ્યાય શરૂ કરવામાં આવે છે. તેમાં खागणना सूत्रनी साथै संबंध भेडनारो ग्रंथ खा छे- 'अत्राह' इत्यादि, छवाहि सात पद्दार्थोमां जीभे ( प्रश्नहार) उहे छे }, (खाये) लवઅજીવ પદાર્થો દ્રવ્યથી અને પર્યાયથી કહ્યા. હવે જીવ-અજીવ પછી ઉલ્લેખ કરાયેલ આશ્રવ પદાર્થ શો છે ? આશ્રવ કોને કહેવાય ? = યોગનું સ્વરૂપ– काय-वाङ् -मनःकर्म योगः ॥६- १॥ सूत्रार्थ - अया, वयन अने भननी डिया योग छे. (६-१) भाष्यं कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः । मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः। स एकशो द्विविधः । शुभश्चाशुभश्च । तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्याव्यापादेर्ष्यासूयादीनि मानसः । अतो विपरीतः शुभ इति ॥६- १॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122