Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 37
________________ સૂત્ર-૫ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાયईरणमीर्या-गतिरागमानुसारिणी विहितप्रयोजने सति परस्तायुगमात्रदृष्टिः स्थावरजङ्गमानि भूतानि परिवर्जयन् अप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा या गतिः पन्था-मार्गः प्रवेशो यस्य कर्मणः तदीर्यापथम्, एवंविधगत्युपादानं कर्म, साम्परायिकईर्यापथयोः समासः तयोराश्रवो भवति यथासङ्ख्यमिति यथाक्रमं, न व्यत्ययेन, यथासम्भवं चेति यस्य यावान् योगः सम्भवत्येकेन्द्रियादेः, यथासङ्ख्यमेवाह-सकषायस्य योगः साम्परायिकस्याश्रवः, यथासम्भवं कषायोत्कर्षादिभेदात्, अकषायस्येर्यापथस्यैवाश्रवो, न साम्परायिकस्य, तस्याप्येकसमयस्थितिः एकस्मिन् समये 'मध्यम एव स्थिति:अवस्थानं यस्य कर्मण इति भाषितपुंस्कत्वादेवं निर्देशः, तथा चागमः'पढमसमए बद्ध'मित्यादि, आह-यद्येवं कथमेतत् यदुक्तं उच्चालिअम्मि पाए इरिआसमिअस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी मरेज्ज तं जोगमासज्ज ॥१॥ न य तस्स तण्णिमित्तो बंधो सुहुमोवि देसिओ समए । सुद्धस्स उ संपत्ती अफला भणिआ जिणवरेहिं ॥२॥" इत्यादि, उच्यते, अप्रमादप्रसङ्गपरमेतत्, एवम्भूताया अवस्थाया अबन्धकारणत्वेन, यथा “एक्कोऽवि नमुक्कारो जिणवरवसहस्से"त्यादि, इत्थं चैतत्, अप्रमत्तसंयतानामप्यष्टमौहूर्तिकबन्धश्रुतेः, यथोक्तं अपमत्तसंजयाणं, बंधठिती होइ अट्ठ उ मुहत्ता । उक्कोसेण जहण्णा, भिन्नमुहत्तं तु विण्णेया ॥१॥ जे उ पमत्ताणाउट्टियाए बंधंति तेसिं बंधठिई । संवच्छराणि अट्ठ उ, उक्कोसिअरा मुहुत्तंतो ॥२॥ इत्यादि ॥६-५॥ १. गतिरत्रोपलक्षणमात्रं, योगमात्रप्रत्ययत्वात् गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः । २. मध्यमेऽवस्थितिः इति पाठान्तरम् ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122