Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 70
________________ ४४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ સૂત્ર-૧૦ धिकरणमात्मनो भवति, बन्धनिमित्तत्वात्, उत्तरगुणनिर्वर्तनाधिकरणमौदारिकस्याङ्गोपाङ्गजाकर्णवेधावयवस्थापनादि, वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्योत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गकेशदशननखादिकं, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रव्यनिर्मापितं संस्थानं मूलगुणनिर्वर्तनाधिकरणं उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गादि, कर्मसंघातलक्षणस्य कार्मणस्यापि तद्योग्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणं, उत्तरगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्यूष्मलक्षणस्याशितपीतपाचकशक्तिभाजो लब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणः स्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्याप्युत्तरगुणनिर्वर्तना नैवास्ति, वाङ्मनःप्राणापानाश्चेति चशब्दान्मूलगुणनिर्वर्तनाधिकरणाभिसम्बन्धः, वाङ्मनोवर्गणायोग्यद्रव्यनिर्मापितौ वाङ्मनःसंस्थानविशेषौ मूलगुणनिर्वर्तनाधिकरणं, तथा प्राणापानवर्गणायोग्यद्रव्यनिर्मापित उच्छासनिःश्वासाकारौ मूलगुणनिर्वर्तनाधिकरणम्, एषामप्युत्तरगुणनिर्वर्तना न सम्भवत्येवेति । मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिवर्तनागुणमाचिख्यासुराह-काष्ठपुस्तचित्रकर्मादीनीति, कर्मशब्दं प्रत्येकमभिसम्बद्ध्यते, तत्र काष्ठकर्म कुट्टिमं पुरुषादीनां प्रतिकृतिः, अत एवोत्तरगुणनिर्वर्तनोच्यते, प्रसिद्धपुरुषाद्याकृतेः प्रतिबिम्बनिर्वर्तनाद्, एवं पुस्तचित्रकर्मणी अपि वाच्ये, पुस्तकर्म सूत्रचीवरकादिग्रथितं कृत्रिमपुत्रकादिकं चित्रकर्मात्यन्तप्रसिद्धमादिग्रहणाल्लेप्यपत्रच्छेद्यजलकर्मभूकर्मपरिग्रहः, शस्त्रमप्यनेकाकारमाख्यातं कृपाणादि स्वसंस्थानतो मूलगुणनिर्वर्तनाधिकरणं, तीक्ष्णतोज्ज्वलताद्युत्तरगुणाधिकरणमिति । अधुना निक्षेपाधिकरणनिर्धारणायाह-'निक्षेपे'त्यादि निक्षेपाधिकरणं चतुर्विधं चतुष्प्रकारं, तद्यथा-तथाऽऽह, 'अप्रत्युपेक्षिते'त्यादिना,

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122