Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 68
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ . સૂત્ર-૧૦ તેમાં મૂલગુણનિર્વર્તનાઅધિકરણ પાંચ શરીરો, ભાષા, મન, શ્વાસોચ્છવાસ (એમ આઠ પ્રકારે છે.) ઉત્તરગુણનિર્વર્તનાઅધિકરણ 08-पुस्त-यित्र ३ छे. | નિક્ષેપાધિકરણ ચાર પ્રકારનું છે. તે આ પ્રમાણે- અપ્રત્યવેક્ષિતનિક્ષેપાધિકરણ, દુષ્પમાર્જિતનિક્ષેપાધિકરણ, સહસાનિક્ષેપાધિકરણ અને અનાભોગનિપાધિકરણ. સંયોગ(=સંયોજના)અધિકરણ બે પ્રકારનું છે. ભક્તપાનસંયોજનાઅધિકરણ અને ઉપકરણસંયોજનાઅધિકરણ. | નિસગધિકરણ ત્રણ પ્રકારનું છે. કાયનિસર્ગાધિકરણ, વચનનિસર્ગथि:२९॥ भने मनोनिसापि४२९५. (६-१०) टीका- निर्वर्तनादयः कृतद्वन्द्वाः यथाक्रमं कृतद्वन्द्वैरेव व्यादिभिः समानाधिकरणा द्रष्टव्याः, अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बन्ध्यतेऽजीवाधिकरणं तन्निर्वर्तनादिभेदाच्चतुर्द्धा अजीवविषयान्निवर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन् रागद्वेषवानात्मा साम्परायिकं कर्म बध्नाति, निर्वय॑मानमजीवद्रव्यं निर्वर्तना निर्वय॑मानप्रयोजना, निर्वर्तनेति भावसाधना वा, सा द्विविधा मूलोत्तरगुणभेदात्, निक्षिप्यतेऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव, स चतुर्विधः अप्रत्यवेक्षितादिभेदात्, भावसाधनो वा, संयोजनं संयोगः-एकत्वीकरणं व्यामिश्रणं, तद्विधा-आहारोपकरणभेदात्, निसर्जनं निसर्गः त्यागः उज्झनं, तत्रिधा कायादिभेदात्, परवचनमनर्थकं, पूर्वत्राद्यवचनाद्, अस्मिन् वा सत्याद्यवचनमनर्थकमर्थापत्तिसिद्धेरिति चेत्, तन्न, अन्तरङ्गताप्रतिपादनार्थत्वाद् आद्यशब्दस्य, बहिरङ्गताप्रतिपादनार्थत्वाच्च परशब्दस्येति, विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमिति, अमुमेवार्थं भाष्येण स्पष्टयति-परमिति सूत्रक्रमप्रामाण्याद

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122