Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 69
________________ સૂત્ર-૧૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાયजीवाधिकरणमाहेत्यादि, परं-बहिरङ्गमितिकरणः शब्दपदार्थकः प्रतिविशिष्टपुरुषप्रणीतसूत्रप्रक्रमस्य प्रमाणत्वात्, परं बहिरङ्गमप्रधानमजीवाधिकरणमाह, जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात् कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणं, इष्टाभिधायी वा परशब्दः, प्रायोगिकाः वैस्रसा वा निर्वर्तनादयोऽध्यवसेयाः, आद्यं च जीवविषयत्वाद्भावाधिकरणमुक्तं, कर्मबन्धहेतुर्मुख्यतः, इदं तु द्रव्याधिकरणमुच्यतेपरम्-अमुख्यं निमित्तमात्रत्वात्, तद्-अजीवाधिकरणं समासतः संक्षेपतः चतुर्विधं चतुष्प्रकारं भवति, समासग्रहणान्मूलोत्तरगुणादिभेदशरीरादिशस्त्रकलापश्च व्यासः सूक्ष्मप्रभेदः आपादितो भवति, 'तद्यथेत्यादिना चतुरो विकल्पान् स्वरूपतः पठन्ति, 'निर्वर्तने'त्यादि इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः । प्राग्व्याख्याताः, शब्दनिर्भेदद्वारेण निर्वर्तनादयः । अधुना स्वरूपकथनमेषां क्रियते 'तत्रे'त्यादि, तत्र तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते, निर्वर्तनवाधिकरणं निर्वर्तनाधिकरणमिति समानाधिकरणमिति भावः, साधनपक्षे षष्ठीतत्पुरुषः, निर्वर्तनाया अधिकरणमेवमन्यत्रापि योज्यं, तद् द्विविध-द्विप्रकारं, प्रकारद्वयप्रदर्शनार्थमाहमूलगुणनिर्वर्तनाधिकरणं उत्तरगुणनिर्वर्तनाधिकरणं च, चशब्दः समुच्चये, मूलं चासौ गुणश्च मूलगुणः मूलम्-आद्यं प्रतिष्ठासंस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणं, स हि निर्वर्तितः सन्नधिकरणीभवति कर्मबन्धस्य, तथाऽङ्गोपाङ्गसंस्थानमजादितैक्ष्ण्यादिरुत्तरगुणः, सोऽपि निर्वृत्तः सन्नधिकरणीभवति कर्मबन्धस्य, उत्तरगुण एव निर्वर्तनाधिकरणं, तत्र मूलगुणनिर्वर्तना पञ्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा, अनुक्तोऽपि च प्रत्यासत्तितो गम्यतेऽतो मूलगुणनिर्वर्तनाधिकरणमौदारिकादीनि पञ्च शरीराणि, तानि च द्वितीयेऽध्याये व्याख्यातानि, प्रकृते वस्तूनि योज्यन्ते, औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तना

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122