Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
८०
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬
સૂત્ર-૨૬
भाष्यं- दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परायिकस्याष्टविधस्य पृथक् पृथगास्रवविशेषा भवन्तीति ॥६-२६॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते षष्ठोऽध्यायः समाप्तः ॥६॥
ભાષ્યાર્થદાનાદિમાં વિઘ્ન કરવો એ અંતરાયકર્મનો આસ્રવ છે. આ (તન્ત્રદોષ વગેરે) કારણો આઠ પ્રકારના સાંપરાયિકકર્મના અલગ અલગ भावविशेषो छे. (६-२६) |
टीका-विघ्नो विघातः प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्अनुष्ठानं तत्परिणामयोगिनोऽन्तरायाभिधानस्य कर्मण आश्रवो भवति, एतदेव भाष्येण स्पष्टयति-'दानादीना'मित्यादि दानमादिर्येषां ते दानादयोदानलाभभोगोपभोगवीर्याख्याः, तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनं, तदेव गृह्यमाणं प्रतिगृहीत्राऽऽदेयं लाभ उच्यते, भोगो मनोहारिशब्दादिविषयानुभवनं, उपभोग:-अन्नपानवसनाद्यासेवन, वीर्यम्आत्मपरिणामो विशिष्टचेष्टालक्षणः, एषां दानादीनां विघ्नकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्सुः तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य वीर्यमुत्साहः पराक्रमो न भवति तथा तथाऽनुतिष्ठतोऽन्तरायस्य कर्मणः आश्रवो भवति, इतिशब्दो विघ्नकरणविशेषप्रदर्शनार्थः, अधुना सकलाश्रवप्रकरणपरामर्शद्वारेणोपसंहरत्यध्यायार्थम्-'एत'इत्यादिना, एते तत्प्रदोषनिह्नवादयः साम्परायिकस्य संसारभ्रमणकारणस्याष्टविधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथक्-विवेकेन अपुनरुक्ततया आश्रवविशेषा-सामान्याश्रवापेक्षया विशेषा भवन्ति इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति ॥६-२६।।
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122