Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૩ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૬ सकलसावद्ययोगविरतिलक्षणं प्रतिक्रमणादि तदादिर्येषां आवश्यकानां तानि सामायिकादीनि तेषां सामायिकादीनामावश्यकानाम्-अहोरात्राभ्यन्तरे कर्तव्यान्यावश्यकानि-अवश्यंतयाऽनुष्ठेयानि, तानि च सप्तदशविधानसंयमविषयव्यापाररूपत्वादनेकप्रकाराणि इच्छामिथ्यातथाकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः, भावत इति तदुपयोगानन्यत्वकथनं, अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वात् शुभबन्धननिर्जराफलशून्यं प्रवचने अवघुष्यते तत् सद्भावावहितचेतसो यदनुष्ठानकरणं तस्यापरिहाणि:-यथाविहितकालासेवनमन्यूनातिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थकरनामकर्मण आश्रवो भवति,
'सम्यग्दर्शने'त्यादि, तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारः तदादिर्यस्यासौ तदादिः तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः-पन्थाः प्राप्त्युपायः सम्यग्दर्शनज्ञानक्रियालक्षणस्तस्य प्रभावना प्रख्यापनं प्रकाशनं, केन प्रकारेणेत्याह-निहत्य मानं करणोपदेशाभ्यामिति, मानोऽहङ्कारः, स च जात्यादिस्थानोद्भूतः श्रेयोविघातकारी, यथाऽऽह'श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ? ॥१॥ (प्रश.२७) तमेवंविधं मानं न्यत्कृत्य करणं स्वयमनुष्ठानं श्रद्धावतः कालविनयबहुमानाद्यासेवनं मूलोत्तरगुणप्रपञ्चानुष्ठानं चेति, उपदेशः-अन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादन्यायावष्टम्भेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामहत्प्रणीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योच्चैः प्रकाशनं प्रभावना, सा खल्वेषा तीर्थकरनामकर्मण आश्रवः । - 'अर्हच्छासने'त्यादि वन्दननमस्कारपूजासत्कारार्हा अर्हन्तस्तेषां शासनमुपदेश आगमाख्यस्तदनुष्ठायिनामागमविहितक्रियानुष्ठायिनां श्रुत
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122