Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 101
________________ સૂત્ર-૨૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ ૭૫ भिनशासननी आराधना ऽरनारा श्रुतघर, जास, वृद्ध, तपस्वी, शैक्ष, ગ્લાન આદિનો સંગ્રહ કરવો. ઉપસંપદા સ્વીકારવા માટે આવેલાનો સ્વીકાર કરવો, ઉપગ્રહ કરવો=વસ્ર-પાત્ર આદિ મેળવી આપણા દ્વારા ઉપગ્રહ કરવો. અનુગ્રહ કરવો=આહાર-પાણી આદિનું દાન કરવા દ્વારા અનુગ્રહ કરવો એ પ્રવચનવાત્સલ્ય છે. આ ગુણો ભેગા મળીને કે છૂટા એક એક તીર્થંકરનામકર્મના આસ્રવો છે. (૬-૨૩) टीका- सामान्येन शुभनामकर्माश्रवाभिधानेऽपि अचिन्त्यानुपमशक्तिप्रभावस्य तीर्थकृतस्तन्नामकर्मा श्रवाभिधानमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'परमप्रकृष्टा दर्शनविशुद्धि' रित्यादिना परमेत्यतिशयेन प्रकृष्टा पर्यन्तवर्त्तिनी ग्रन्थिभेदाविशेषेऽपि तथाभव्यत्वलक्षणोत्तमस्वभावभेदात्, कैषेत्याह-दर्शनविशुद्धिरिति, सम्यग्दर्शननिर्मलता शङ्काद्यपायाभावेन, सम्यग्दर्शनस्थिरतेत्यर्थः, तीर्थकरनाम्नः आश्रवो भवतीति सम्बन्धः, तथा विनयसम्पन्नता चेति विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयःज्ञानदर्शनचारित्रोपचारभेदाच्चतुर्द्धा, तत्र ज्ञानविनयः कालबहुमानोपधानादिः दर्शनविनयो निःशङ्कनिः काङ्क्षादिभेदः, चरणविनयः समितिगुप्तिप्रधानः, उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः, एतत्संपन्नतेति, तथाऽतिगाम्भीर्यादेतत्सम्भृततेत्यर्थः चः समुच्चये, " .. तथा शीलव्रतेष्वात्यन्तिको भृशमप्रमादोऽनतिचार इति, इह शीलमुत्तरगुणाः पिण्डविशुद्ध्यादयः, मुमुक्षोः समाधिहेतुत्वात्, व्रतग्रहणात् पञ्च महाव्रतानि रात्रिभोजनविरतिपर्यन्तान्युच्यन्ते, शीलानि च व्रतानि च शीलव्रतानि तेष्विति तद्विषय: आत्यन्तिकोऽत्यन्तभवः असावपि भृशम्अत्यर्थं, क एवंभूत इत्याह- अप्रमादः कषायादिनिद्राविकथादिलक्षणः प्रमादः, न प्रमादोऽप्रमादः । अयमेवानतिचारः स्वकीयागमानतिक्रम इत्यर्थः,

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122