Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
७८
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ સૂત્ર-૨૩ धराणामित्यनेन स्वयमधिगतज्ञानानामिति प्रतिपादयतीति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो हि विदितोत्सर्गापवादप्रपञ्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते, बाल:-क्षुल्लकः कारणात् प्रव्रजितो जघन्यादिभेदः, जातिश्रुतपर्यायस्थविरास्त्रयः षष्टिवर्षः समवायाङ्गधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं वृद्धः, तपो बाह्यमनशनादि आन्तरं च प्रायश्चित्तादिस्तदस्यास्तीति तपस्वी विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात्तपस्वी, शिक्षत इति शिक्षः शिक्ष एव शैक्षः, स्वार्थे(ऽण्) प्राज्ञादिवत्, शिक्षणशीलो वा छात्रादिपाठाण्णः प्रत्ययः शैक्षः, सूत्राधिगमेऽभियुक्तो, यथाविहितकालमध्येतव्ये श्रोतव्ये वाऽभ्युद्यत इत्यर्थः, ग्लानो मन्दपाटवः सव्याधिकत्वाद्भक्तपानाद्यन्वेषणे न प्रत्यलः, आदिग्रहणात् कुलगणसमनोज्ञपरिग्रहः, चशब्दः समुच्चये, श्रुतधराणां बालादीनां च संग्रहादिकारित्वं, तत्र संग्रहः परिग्रहणमुपसंपदालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययनचोदनार्थं, उपग्रहो वस्त्रपात्रोत्पादनबहुगुणक्षेत्राक्रान्तिलक्षणः, अनुग्रहो भक्तपानयथायोग्यवसतिप्रदानादिलक्षणः एतत् करोति तच्छीलश्च तद्भावः सङ्ग्रहोपग्रहानुकारित्वं तत्परिणामितेतियावत्, प्रवक्तीति प्रवचनं अत एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणामाः प्रवचनशब्दवाच्यास्तेषु वात्सल्यम् । उक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणं, इतिशब्दः आद्यर्थः, विंशतेः कारणानां सूत्रकारेण किञ्चित् सूत्रे किञ्चिद्भाष्ये किञ्चिदादिग्रहणात् सिद्धपूजाक्षणलवध्यानभावनाख्यं अनुपात्तमुपयुज्य च वक्त्रा व्याख्येयम्,
इदानीं उपसंहरति-'एते गुणा' इत्यादिना एते यथोदिता गुणा दर्शनविशुद्ध्यादयः आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकरनामकर्मण आश्रवा भवन्ति, न पुननियमोऽस्ति समस्ता एव व्यस्ता एव वा, विकल्पार्थो वाशब्दः, इतिशब्दः तीर्थकरनामकर्माश्रवेयत्ताप्रतिपादनार्थ इति ॥६-२३॥
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122