Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 102
________________ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ સૂત્ર-૨૩ __ अभीक्ष्णं मुहुर्मुहुः प्रतिक्षणं ज्ञानं द्वादशाङ्गं प्रवचनं प्रदीपाङ्कशप्रासादप्लवस्थानीयं, तत्रोपयोगः प्रणिधानं सूत्रार्थोभयविषयः आत्मनो व्यापारस्तत्परिणामितेति, संवेगश्चेति अभीक्ष्णमिति प्रवर्त्तते, संवेजनं संवेगः-संसारभीत्या तद्विचलनपरिणामः, चः समुच्चये, तथा 'यथाशक्तितस्त्यागे'ति इह शक्तिः-सामर्थ्य यथाऽनुरूपा शक्तिर्यथाशक्ति तत्पूर्वकस्य त्यागो न्यायार्जितस्य दानं पात्रे यो निसर्गः तथा तपश्चेति कर्मणः तापनाच्छोषणात्तप इति, तद् द्विधा-बाह्याभ्यन्तरभेदात्, बाह्यमनशनादि इतरत्, प्रायश्चित्तादि, एतद्द्वयं यथाशक्तीत्यभिसम्बध्यते, तथा सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणमिति, तत्र सङ्घोज्ञानाद्याधारः साध्वादिसमूहस्तस्य समाधिः-स्वस्थता एतत्करणं साधवःप्रव्रजिता एव, तेषां च किमित्याह-वैयावृत्त्यकरणं व्यावृत्तः-तत्कार्यानुष्ठानप्रवणस्तस्य भावो वैयावृत्त्यं, एतत्करणं च, एतद्यथासङ्ख्यमेव, प्रायः श्रावकादेवैयावृत्त्याकरणात्, समाधिकरणं तु सर्वविषयमेव तथाऽधिकरणाद्यकरणेन, एवं अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिरिति, इहार्हन्तः-तीर्थकराः तेषु अर्हत्सु ज्ञानादिपञ्चविधाचाराचरणादाचार्यास्तेषु, बहु श्रुतं येषां ते बहुश्रुताः-प्रकृष्टश्रुतधराः उपाध्याया इत्यर्थः तेषु, प्रोच्यन्तेऽनेन जीवादयः पदार्था इति प्रवचनम्आगमस्तस्मिश्च, किमित्याह-परमः-प्रकृष्टो भावः-चित्तपरिणामः तस्य विशुद्धिः-औचित्यप्रवृत्त्या निर्मलता तद्युक्ता भक्तिः, औचित्येन बाह्यसेवा इत्यर्थः, आयतनगमनधर्मश्रवणसिद्धान्तलेखनादिरूपा, तथा सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिरिति, इहारक्तद्विष्टः समः तस्यायः-प्राप्तिः स प्रयोजनमस्येति सामायिकं

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122