Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-२० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય__एवं संयमासंयमः क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरित्येवंरूपः, अस्य पर्यायानाह-देशविरतिः-स्थूलप्राणातिपातादिनिवृत्तिः सर्वविरतेः सर्वप्राणातिपातादिनिवृत्तिरूपायाः सकाशात् देशत्वात्, अणुव्रतं महाव्रतापेक्षया इत्येवमेकोऽयमर्थः, एतं संयमासंयमं 'देशसर्वतोऽणुमहती' विरतिरित्येवं वक्ष्यन्ते-भणिष्यन्ति सप्तमेऽध्याये, ___ 'अकामनिर्जरे'त्यादि निर्जरा-कर्मपुद्गलशाटः न काम:अप्रेक्षापूर्वकारिता यत्रानुष्ठाने साऽकामनिर्जरा, अबुद्धिपूर्वेत्यर्थः, सा पराधीनतया चारकादिवासेन धावनाद्यकरणतः प्राणातिपाताधकरणेन तथा अनुरोधत्वाद्दाक्षिण्यादित्यर्थः, कस्मिंश्चिद्विशोषणं कुर्वन्ति अन्यभक्ता इत्यादि, एतदाह-अकुशलनिवृत्तिः धावनाधकरणेन आहारादिनिरोधश्च पित्राद्यनुरोधेनेति,
बालतप इति, मिथ्यादर्शनसहवर्तिभ्यां द्वाभ्यां रागद्वेषाभ्यामाकलितो बालः, सत्त्वावबोधपराङ्मुखः एतत्पर्यायानाह-बालो मूढः अतत्त्वाभिनिविष्ट इत्यनर्थान्तरमेवमेकोऽर्थः, तस्य-बालस्य तपो बालतपः तच्चाग्निप्रवेशनमिति, मौढ्यादग्नौ धर्माय पतनं मरुत्प्रपातो-भृग्वादिपतनं जलप्रवेशो-जले निमज्जनं आदिशब्दादुद्बन्धनगृध्रभक्षणादिग्रहः तदेवमुक्तनीत्या सरागसंयमः संयमासंयमादीनि चोक्तलक्षणानि, चः समुच्चये, दैवस्यायुषः प्राग्निरूपितशब्दार्थस्य आश्रवा भवन्तीति समानं पूर्वेण ॥६-२०॥ टीअर्थ- संयम त्याहिया वायुष्यन। मानवने ४ छ
સરાગસંયમ– સંયમ, વિરતિ, વ્રત આ શબ્દો એકાર્થતાવાચી છે. સંયમ એટલે વિષય-કષાયોનું અટકી જવું.વિરતિ એટલે સમ્યજ્ઞાનપૂર્વક પ્રાણાતિપાતાદિથી નિવૃત્તિ. વ્રત એટલે નિયમ. રાગ એટલે પરમાર્થથી સંજવલનકષાય. રાગથી સહિત તે સરાગ. સરાગનો સંયમ તે सगसंयम. मा (व्रत) १३५थी छते छ- "हिंसा-असत्य
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122