Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૧૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬
अप्रत्युपेक्षिते - चक्षुषाऽनिरीक्षिते, भूभाग इति गम्यते, निक्षेपाधिकरणमिति, निक्षेप्यस्य-दण्डकादेः स्थापनमसामाचारित्वात्, एवं दुष्प्रमार्जितनिक्षेपाधिकरणं दुष्प्रमार्जितं प्रमादादनेकशः सकृद्वा, सुप्रमार्जितं त्वेकतस्त्रिरिति, एवं सहसानिक्षेपाधिकरणं चेतयतोऽपि कथञ्चित् प्रमादादशुद्धभूभागे निक्षेपोऽधिकरणं अनाभोगनिक्षेपाधिकरणं अत्यन्तविस्मृत्यानुचिते भूभागेत्यादि,
૪૫
संयोगाधिकरणं द्विविधं द्विप्रकारं प्रकारावाह- 'भक्तपाने 'त्यादि भक्तम् - अशनादि त्रिधा, पानं तु पानमेव द्राक्षापानकादि, एतत्संयोजना बहिरोदनादिलाभे क्षीरादिमार्गणया अन्तर्वा मुखे उपदंशादिप्रक्षेपेण ग्रासे, एवं पाने बहिरुचितलाभे चातुर्जातकादिमार्गणया अन्तर्मुख एव तत्तदाहारोपरि, अधिकरणमेतदसामाचारित्वात्, एवमुपकरणेत्यादि, उपकरणं-वस्त्रपात्रादि तत्संयोजना तथाविधविचित्रलाभे तदनुरूपाऽपरमार्गणया परिभोगेन चैवमधिकरणमिति ।
"
'निसर्गे' त्यादि निसर्गाधिकरणं त्रिविधं त्रिप्रकारं, प्रकारानाह 'काये' त्यादिना, कायः - औदारिकादि शरीरं तन्निसर्गः अविधिना त्यागोऽधिकरणं, कायान्तरपीडापत्तेः एवं वाङ्मनोनिसर्गावपि वाच्यौ, शास्त्रबाह्येन विधिना विना विधिमधिकरणमेव, आह- कथमिदमजीवाधिकरणं ?, उच्यते, बहिर्व्यापारापेक्षया, कायादीनामचेतनत्वात्, मूलगुणनिर्वर्तनाधिकरणमपि संस्थानमात्रमेषामिति विशेषः ॥६- १० ॥
-
ટીકાર્થ– નિર્વર્તના વગેરે શબ્દો દ્વન્દ્વસમાસવાળા છે. દ્વિ વગેરે શબ્દો પણ દ્વન્દ્વસમાસવાળા છે. નિર્વર્તના વગેરે શબ્દો અનુક્રમે દ્વિ વગેરે શબ્દોની સાથે સમાન અધિકરણવાળા જાણવા, અર્થાત્ નિર્વર્તના વગેરે શબ્દો અનુક્રમે દ્વિ વગેરે શબ્દોની સાથે સંબંધવાળા છે. અધિકરણ એ પદ ઉપરથી ચાલ્યું આવે છે. તેનો સંબંધ પરમ્ એ પદની સાથે કરવો (जीभुं अधिर छे, अर्थात् अनुवाधिर छे).
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122