Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 83
________________ સૂત્ર-૧૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય પરિદેવન– ચિત્તનો નાશ થવાથી વારંવાર ચોતરફ(=જ્યાં ત્યાં) વિલાપ કરવો. असवेध-अशुभशत (=दु:५पूर्व) आयते असहवेध. (६-१२) टीकावतरणिका- सद्वेद्यस्याश्रवानाहટીકાવતરણિકાર્થ– સાતવેદનીયના આગ્નવોને કહે છે– સાતવેદનીય કર્મના આશ્રવો– भूत-व्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः . शौचमिति सद्वेद्यस्य ॥६-१३॥ सूत्रार्थ- भूत-अनु341, प्रती-मनु, हान, स संयम, સંયમસંયમ, અકામનિર્જરા, બાલતપ, ક્ષમા અને શૌચ એ સાતવેદનીય भन मावो छे. (६-१3) भाष्यं- सर्वभूतानुकम्पा अगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमोऽकामनिर्जरा बालतपोयोगः शान्तिः शौचमिति सद्वेद्यस्यास्रवा भवन्ति ॥६-१३॥ ભાષ્યાર્થ– સર્વ જીવો ઉપર દયા, વતી એવા ગૃહસ્થો અને સાધુઓ प्रत्ये. मनुपाविशेष(मस्ति), न, सगसंयम, संयमासंयम (=हेशविति), मनिरा, पासतपयोग(सत५. ४२), क्षम भने शौय मे सातवेनीयन मासपो छे. (६-१७) टीका- भूतानुकम्पादयो जातिभेदेन सद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'सर्वभूतानुकम्पे'त्यादिना, सर्वभूतानुकम्पा अविशेषेण सर्वभूतदया अगारिष्वित्यगारं-गृहमधिकरणव्यापारवत्तया एषामगारिणः लिङ्गस्था अलिङ्गस्था वा तेषु, अनगारिषु च तद्विपरीतेषु गृहव्यापारविरतेष्वित्यर्थः, अत एवाह-व्रतिषु प्राणातिपातादिविरतिमत्सु अनुकम्पाविशेष इत्यतिशयवत्यनुकम्पा, तथा दानं सर्वेष्वेतेषु स्वस्याहारादेः अतिसर्जनलक्षणं, एवं सरागसंयमः

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122