Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૯
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાયकायवाङ्मनोयोगविशेषात्त्रिविधं भवति । तद्यथा-कायसंरम्भः वाक्संरम्भः मनःसंरम्भः, कायसमारम्भः वाक्समारम्भः मनःसमारम्भः, कायारम्भः वागारम्भः मनआरम्भ इति ॥
एतदप्येकशः कृतकारितानुमतविशेषात्रिविधं भवति । तद्यथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः, कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः, कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनःसंरम्भः । एवं समारम्भारम्भावपि ।
तदपि पुनरेकश कषायविशेषाच्चतुर्विधम् । तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः, लोभकारितकायसंरम्भः, क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनैकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति । संरम्भः संकल्पः परितापनया भवेत्समारम्भः । प्राणिवधस्त्वारम्भःस्त्रिविधो योगस्ततो ज्ञेयः ॥६-९॥
ભાષ્યાર્થ– આદ્ય એટલે સૂત્રમાં બતાવેલા ક્રમ અનુસાર જીવઅધિકરણ. તેને કહે છે- તે જીવઅધિકરણ સંરંભ, સમારંભ અને આરંભના ભેદથી ત્રણ પ્રકારે છે. વળી આ ત્રણેય કાયા-વચન અને મનોયોગના ભેદથી ત્રણ પ્રકારે છે. તે આ પ્રમાણે- કાયાસંરંભ, वयनसंममन:संरेम. यासमारंभ, वयनसमारंभ, मन:सभाम. आयाम, वयनाम, मनमा म. म. (नवे) ५९ पृत, रित, અનુમતના ભેદથી ત્રણ-ત્રણ પ્રકારે છે. તે આ પ્રમાણે- કૃતકાયસંરંભ, કારિતકાયસંરંભ, અનુમતકાયસંરંભ. કૃતવચનસંરંભ, કારિતવચનसंस, अनुमतवयनसंम. कृतमनःसंरेम, रितमन:संरेम,
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122