Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
सूत्र-७
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૬
२७ सङ्ख्याशब्दात्, केषामित्याह-'साम्परायिकाश्रवाणा'मिति, ईर्यापथव्यवच्छेदार्थमेतत्, ___ 'तीव्रभावा'दिति तीव्र:-प्रकृष्टः भावः-परिणामः तस्मात्तीवभावाद्धेतोः, विशेषो भवतीति सम्बन्धः, कर्मबन्धस्य, स मन्दभावात् स्तोकपरिणामात् मन्दो विशेषो भवति, सिंहघातकगोघातकौ निदर्शनमत्र लोकप्रशंसानिन्दाभ्यामिति, तीव्रताऽप्यत्राधिमात्रादिभेदात्, एवं मन्दताऽपीति,
एवं ज्ञातभावादिति, ज्ञातस्य भावो ज्ञातभावः, ज्ञातमस्य अर्शादिपाठात् अत्, अभिसन्धिप्रवृत्तेः, मृगाभिसन्धिमुक्तबाणमृगव्यापत्तिवत्, (अज्ञातभावात्-)अनभिसन्धिपरिणामात् स्थाण्वभिसन्धिमुक्तबाणपक्षिव्यापत्तिवत्, एवं वीर्यविशेषादधिकरणविशेषाच्चेति,
वीर्य-शक्तिविशेषो, अधिमात्रादिभेद एव तद्विशेषात् 'हस्तिप्राणानिवारणवदुत्कर्षभावात्, अल्पवीर्यप्रहारेऽपि तद्गमने(s) भयादिसिद्धेः, अधिकरणविशेषात् कूटयन्त्रकलादिलक्षणाद्विशेषो भवति कर्मबन्धस्य, अयं चैकैक आश्रवो मृदादिभेदादनेकधेत्याह-'लघुर्लघतर' इत्यादि प्रभूतसत्त्वाश्रयत्वादस्यैवमुपन्यासः, स्वरूपं वास्य कथञ्चित् कृम्यादिघातयतोऽवसेयं, एवं 'तीव्रस्तीव्रतर' इत्यादि, अयमपि सिंहादिघातयतोऽवसेयः, अत्र अस्योपन्यासः आश्रवाधिकारात् तत्प्राधान्यप्रदर्शनार्थः, अनेन मध्यममध्यमतरादिग्रहः, लघुतीव्रादिति 'तद्विशेषाच्चे'त्यादि, आश्रव-लघ्वादिभेदाच्च बन्धविशेषो भवति लघ्वादिरेवेति ॥६-७॥
ટીકાર્થ– આ સૂત્ર પ્રસ્તુત પ્રકરણથી પૂર્વના સૂત્રની સાથે સંબંધવાળું જ છે. પૂર્વે કહેલા આસ્રવ ભેદોથી પણ તીવ્રભાવાદિના ભેદથી જ બંધમાં ભેદ થાય છે. (ભાવાર્થ-પૂર્વે જણાવેલા આસ્રવભેદોથી બંધમાં ભેદ પડતો નથી, એ ભેદો તો કઈ કઈ રીતે બંધ થાય તે જણાવે છે. બંધમાં ભેદ તો આ સૂત્રમાં કહેલા તીવ્રભાવ આદિ ભેદોથી જ થાય છે. માટે જ १. हस्तिप्राणाभिधारणवद् इति पाठान्तरम् ।