Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 42
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ सूत्र एतानेव दर्शयति ‘पञ्चे’त्यादिना, पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहा एव आश्रवभेदाः एते च सप्तमेऽध्याये वक्ष्यमाणाः, तानुपलक्षयति “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे" त्येवमादय आश्रवभेदाः वक्ष्यन्ते सप्तमेऽध्याये, तथा चत्वारः क्रोधमानमायालोभाः कषायाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते अभिधास्यन्ते, एवं पञ्च प्रमत्तस्येन्द्रियाण्याश्रवभेदाः, एतानि प्रतिपादितान्येव स्पर्शादीनि तथा पञ्चविंशतिः क्रिया आश्रवभेदाः. ૧૬ , 'तत्रे'त्यादि 'तत्र' तेषु साम्परायिककर्मा श्रवभेदेषु 'इमे' वक्ष्यमाणलक्षणाः 'क्रियाप्रत्यया' इति क्रिया एव प्रत्ययः कारणं तत्र सम्यक्त्वक्रिया सम्यक्त्वं च मोहशुद्धदलिकानुभवः प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वक्रिया, अतो विपरीतं मिथ्यात्वं तदपि त्रिविधं - अभिगृहीतानभिगृहीतसन्देहभेदेन तत्क्रिया तत्त्वार्था श्रद्धानरूपा, अभिगृहीता अतथाऽभिनिविष्टानां अनभिगृहीता [ ऽनभ्युपगतदेवताविशेषाणां तत्त्वार्था श्रद्धानं, सन्दिग्धं मिथ्यात्वं प्रवचनोक्तमक्षरमर्थं पादं वा स्तोकमप्य श्रद्धानस्य भावतो यद् भवति - सिद्धसेनगणिरचितटीकानुसारेण] मनःप्रस्थानसंदिग्धप्रवचनैः अक्षरादिरूढानां प्रयोगक्रिया विचित्रः कायादिव्यापारो वाचनादिः समादानक्रिया चित्राभिग्रहणरूपा, पथक्रिया तत्कर्मबन्धाय चेष्टा, 'एवं कायाधिकरणे' त्यादि, कायकिया द्विविधा - अनुपरतकायक्रिया दुष्प्रयुक्तकायक्रिया, आद्या मिथ्यादृष्टेः, द्वितीया प्रमत्तसंयतस्य अधिकरणक्रियाऽपि द्विविधा निर्वर्त्तनसंयोजनभेदेन, निर्वर्त्तनं मूलोत्तरगुणानां आद्यमौदारिकादीनां शरीराणां तत्कर्मसंधानादि चेतरत्, संयोजनं विषगरलादीनां प्रदोषक्रिया द्विविधाजीवाजीवप्रदोषभेदेन, परितापनक्रियाऽपि द्विधा - स्वपरपरितापनभेदात्, प्राणातिपातक्रियाऽप्येवं, स्वपरप्राणातिपातभेदात्, इह च क्रोधलोभमोहान् हेतूनभिदधति विद्वांसः, स्वः पुण्यक्रोधादेर्गिरिपातादिभावादिति, 'एवं १. 'अ' अधिकं प्रतिभाति । ,

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122