Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 33
________________ सूत्र-२ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ टीका - प्रकटसमुदायार्थमेव, एतद् व्याचष्टे 'स एष' इत्यादिना स एष इत्यनेन प्रागुद्दिष्टनिर्देशः, त्रिविधो योग इति तिस्रो विधा यस्य स तथाविधः, अपिशब्दः समुच्चये, एकोऽपि समुदायोऽपि योगः कायादिव्यापारः, किमिति ?, आश्रवसंज्ञो भवति, आश्रवः संज्ञा इत्याश्रवसंज्ञो भवतीत्यर्थः, एनमेवाह - 'शुभे'त्यादिना शुभाशुभे - पुण्यापुण्ये कर्मणी पुद्गलात्मके वक्ष्यमाणलक्षणे तयोः कर्मणोरा श्रवणाद् ग्रहणात् तेन क्रियाविशेषेणोपादानात् स तादृशः क्रियाकलाप आश्रवः, तथापरिणतो जीवः कर्मादत्तेऽन्यथा त्वभाव एव कर्मबन्धस्येति, स च द्रव्यभावभेदाद् द्विप्रकारः आश्रवः तत्र द्रव्याश्रवप्रदर्शनेन भावाश्रवं प्रतिपादयन्नाह - सरः सलिलावाहिनिर्वाहि श्रोतोवदिति सलिलमावहति तच्छीला च सलिलावाहि तथा सलिलनिर्वाहि सलिलावाहिनिर्वाहिनी च स्रोतसी चेति सलिलावाहिनिर्वाहिश्रोतसी तस्यास्तुल्य आश्रवः, सलिलावाहिनिर्वाहिश्रोतो विवरं - रन्ध्रं कस्य सम्बन्धि ? - सरसः तडागस्य, किंप्रयोजनं तत् स्त्रोतः ? सलिलवाहि-सलिलप्रवेशः प्रयोजनं, एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्वदाश्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे निर्गमे च - निर्जरणे कारणमाश्रवः कर्माण्याश्रवत्यनेनात्मनोऽपयन्ति चेत्यर्थः ॥६-२॥ ટીકાર્થ સૂત્રનો સમુદિત અર્થ સ્પષ્ટ જ છે. [આસ્રવ એટલે કર્મોનું ગ્રહણ કરવું. જેમ વ્યવહારમાં પ્રાણનું કારણ એવા અન્નને (ઉપચારથી) પ્રાણ કહેવામાં આવે છે. તેમ અહીં કર્મોને ગ્રહણ કરવાના કારણને પણ આસ્રવ કહેવામાં આવે છે. જેમ બારીદ્વારા મકાનમાં કચરો આવે છે તેમ યોગદ્વારા આત્મામાં કર્મો આવે છે.]

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122