Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૬
19
છઠ્ઠો અધ્યાય
कायवाङ्मन कर्म योगः ॥६-१॥ स आश्रवः ॥६-२॥ शुभः पुण्यस्य ॥६-३॥ अशुभः पापस्य ॥६-४॥ सकषायाकषाययोः सांपरायिकेर्यापथयोः ॥६-५॥ अव्रत-कषायेन्द्रिय-क्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः
पूर्वस्य भेदाः ॥६-६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषात् तद्विशेषः ॥६-७॥ अधिकरणं जीवाजीवाः ॥६-८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषै
स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥६-९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परं ॥६-१०॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः
॥६-११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य
॥६-१२॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति
__ सद्वेद्यस्य ॥६-१३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥६-१४॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य ॥६-१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥६-१६॥ माया तैर्यग्योनस्य ॥६-१७॥
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122