________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૬
19
છઠ્ઠો અધ્યાય
कायवाङ्मन कर्म योगः ॥६-१॥ स आश्रवः ॥६-२॥ शुभः पुण्यस्य ॥६-३॥ अशुभः पापस्य ॥६-४॥ सकषायाकषाययोः सांपरायिकेर्यापथयोः ॥६-५॥ अव्रत-कषायेन्द्रिय-क्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः
पूर्वस्य भेदाः ॥६-६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषात् तद्विशेषः ॥६-७॥ अधिकरणं जीवाजीवाः ॥६-८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषै
स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥६-९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परं ॥६-१०॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः
॥६-११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य
॥६-१२॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति
__ सद्वेद्यस्य ॥६-१३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥६-१४॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य ॥६-१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥६-१६॥ माया तैर्यग्योनस्य ॥६-१७॥