________________
20
શ્રી સ્વાધિગમસૂત્ર અધ્યાયअल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥६-१८॥ निःशीलव्रतत्वं च सर्वेषाम् ॥६-१९॥ सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥६-२०॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥६-२१॥ विपरीतं शुभस्य ॥६-२२॥ दर्शनविशुद्धिविनयसंपन्नता शीलव्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना
प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥६-२३॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य
॥६-२४॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥६-२५॥ विजकरणमन्तरायस्य ॥६-२६॥