Book Title: Syadwad Bhasha Author(s): Vijayjinendrasuri Publisher: Harshpushpamrut Jain Grnathmala View full book textPage 6
________________ अहम् । पूज्य आचार्यदेव श्री विजयसिद्धिसूरीश्वरेभ्यो नमः । जगदगुरु श्री हीरविजयसूरीश्वराणां चरणाम्भोजचञ्चरीकेण पं० श्रीशुभविज्यगणिवरेण कृता प्रमाणनयतत्वप्रकाशिकायपरनाम्नी । * स्याद्वादभाषा % ॥ॐ ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयसरिप्रसादमासाद्य पुनरतुलम् ॥१॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ॥२॥ युग्मं । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः ॥१॥ इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्वसंवित्तिः । सम्यक्क्रिया च सदसत्प्रवृत्तिनिवृत्तिरूपा ताभ्यां मोक्षावाप्तिर्भवतीति ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58