Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 54
________________ ४९ उभयोस्तनिर्णिनीषुवे यावत्तच्च निर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्रनिर्णिनीपुः परश्व, परत्र द्वौ वा परस्परमित्येवं द्वापि यदा तस्वनिर्णिनीषु भवतः तदा यात्रता तत्रस्य निर्णयो भवति तावत्ताभ्यां स्फूर्ती सत्यां वक्तव्यम् । अनिर्णये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् । स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः । जिगोषोनिर्णिनीषोर्वा, वाद एका कथा भवेत् ॥ भङ्गः कथात्र यस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रनाकरग्रन्थाङोधनैरव वार्यताम् ॥ २ ॥ श्रीहीर विजय सुरोश्वरचरणाम्भोजचञ्चरीकेण । शुभ विजयाभिषशिशुना दृच्धा स्याद्वादभाषेयम् ॥ ३॥ इति श्रीहीरविजयसूरीश्वर शिष्यपण्डितशुभ विजयगणिना श्रीविजय देवसूरीश्वर निर्देशात् प्रमाणनयतन्त्रप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ॥ ॥ इति पण्डितप्रवर श्रीशुभ विजयगणिकृता, स्थादादभाषा प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी समाप्ता ॥ 5

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58