Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 21
________________ विरुद्धसहचरानुपलब्धिश्चेति शउदाहृतियथाऽस्मिन प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मक वस्तु एकान्तस्वरूपानुपलब्धेः ३। अस्त्यत्र छाया औष्ण्यानु. पलब्धेः४। अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ ॥ इति ॥ परंपरया संभवत्साधनमत्रैवान्तर्भावनीयम् । अभूदन चक्रे शिवका स्थासात् कार्यकार्यमविरुद्ध कार्योपलब्धौ यथा-नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धकार्योपलब्धौ यथा २॥ इति ॥ आसवचनाजातमर्थज्ञानमागमः ॥ ३४॥ उपचारादातवचनञ्च ॥ ३५ ॥ यथा अस्त्यत्र निधिः । सन्ति मेदियः ॥ २ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथावानं चाभिधत्ते स प्राप्तः ॥ ३६॥ . स च द्वधा लौकिको लोकोत्तरश्च । तत्र लौकिको जनकादिलोकोत्तरस्तु तीर्थकरादिः । सहजसामर्थ्यसङ्केताभ्यामर्थबोध(निबंध)नं शब्दः ॥ ३७॥ अकारादिः पौद्गलिको वर्ण इति ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58