________________
विरुद्धसहचरानुपलब्धिश्चेति शउदाहृतियथाऽस्मिन प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मक वस्तु एकान्तस्वरूपानुपलब्धेः ३। अस्त्यत्र छाया औष्ण्यानु. पलब्धेः४। अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ ॥ इति ॥ परंपरया संभवत्साधनमत्रैवान्तर्भावनीयम् । अभूदन चक्रे शिवका स्थासात् कार्यकार्यमविरुद्ध कार्योपलब्धौ यथा-नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धकार्योपलब्धौ यथा २॥ इति ॥
आसवचनाजातमर्थज्ञानमागमः ॥ ३४॥ उपचारादातवचनञ्च ॥ ३५ ॥
यथा अस्त्यत्र निधिः । सन्ति मेदियः ॥ २ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथावानं चाभिधत्ते स प्राप्तः ॥ ३६॥ .
स च द्वधा लौकिको लोकोत्तरश्च । तत्र लौकिको जनकादिलोकोत्तरस्तु तीर्थकरादिः । सहजसामर्थ्यसङ्केताभ्यामर्थबोध(निबंध)नं शब्दः ॥ ३७॥
अकारादिः पौद्गलिको वर्ण इति ।