________________
१४० सुत्तागमे
[सूयग उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिठ्ठति से जहानामए-उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिठ्ठति । जंपि य इमं समणाणं निग्गंथाणं उद्दिद्धं पणीयं वियजियं दुवालसङ्गं गणिपिडगं, तं जहा-आयारो सूयगडो जाव दिद्विवाओ, सव्वमेवं 'मिच्छा, न एयं तहियं न एयं आहातहियं, इम सच्चं इमं तहियं इमं आहातहियं । ते एवं सन्नं कुव्वंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवंति । तमेवं ते तज्जाइयं दुक्खं नाइउटृति सउणी पञ्जरं जहा । ते नो एवं विप्पडिवेदेति तं जहा-किरिया इ वा जाव अणिरए इ वा, एवामेव ते विरूवरूवेहि कम्मसमारम्भेहिं विरूवरूवाइं कामभोगाइं समारम्भंति भोयणाए। एवामेव ते अणारिया विप्पडिवना एवं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसण्णे त्ति, तच्चे पुरिसजाए ईसरकारणिए त्ति आहिए ॥ ११॥ ६४६ ॥ अहावरे चउत्थे पुरिसजाए नियइवाइए त्ति आहिजइ । इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता वा। तेसिं च णं एगइए सढी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ । इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे नोकिरिय माइक्खा । जे य पुरिसे किरियमाइक्खइ जे य पुरिसे नोकिरियमाइक्खइ दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना । बाले पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि, परो वा जं दुक्खइ वा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि । एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावने । मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, नो अहं एवमकासि । परो वा जं दुक्खइ वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । से बेमि पाईणं वा ६ जे तसंथावरा पाणा ते एवं संघायमागच्छति ते एवं विप्परियासमावजति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगइयन्ति उवेहाए ! नो एवं विप्पडिवेदेति, तं जहाँ-किरिया इ वा जाव निरए इ वा अनिरए इ वा । एवं ते विरूवरूवेहि कम्मसमारम्भेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए । एवमेव ते अणारिया विप्पडिवना तं सदहः भाणा जाव इति ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसण्णा। चउत्थे