Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
१२३०
सुत्तागमे
[पाहावागरंग असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चेव भावतेणे य सद्दकरे अझकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अणुवद्धवेरे य निचरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिण ?, जे से उवहिभत्तपाणसंगहणदाणकुसले अचंतवालदुब्बलगिलाणबुडखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिके तवस्सीकुलगणसंघट्टे य निज्जरही वेयावचं अणिस्सियं दसविहं वहुविहं करेति, न य अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढफलगतेज्जासंधारगवत्थपायकंवलरयहरणनिसेजचोलपट्ट्यमुहपोत्तियपायपुंछणाइभायणभंडोवहिउवगरणं न य परिवायं परस्स जंपति न यावि दोसे पररस गेहति परववएसेणवि न किंचि गेहति न य विपरिणामेति कं(क)चि जगं न यावि णासेति दिन्नसुक्यं दाऊण य [काऊण य] न होइ पच्छाताविए सं-वि-भागसीले संगहोवग्गहसले से तारिसते आराहते वयमिणं, इमंच परदव्वहरणवेरमगपरिरक्षणठ्ठयाए पावयगं भगवया सुकहितं अत्तहितं पेचाभावितं आगमेसिभइंसुद्धं नेयाज्यं अकुडिलं अगुत्तरं सवढुक्तपावाण विओ[व]समणं, तस्स इमा पंच भावणातो ततियस्स (वयस्स) होति परदबहरणवेरमणपरिरक्खणट्टयाए, पढमं देवकुलसभप्पवावसहरुक्खमूलआरामकंदागरगिरिगुहाक्रम्मउज्जाणजाणसालाकुवितसालामंडवसुन्नघरनुसाणलेगआवणे अन्नंमि य एवमादियंसि दगमटियवीजहरिततसपाणअसंसत्ते अहाकडे फामुए विवित्ते पसत्ये उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणअणुलिंपणजलणभंडचालणे]ण अंतो वहिं च असंजमो जल्य वहाती संजयाण अट्ठा वज्जेयबोहुउवस्सओ से तारिसए सुत्तपडिकुटे, एवं विवित्तचासवसहिसमिइजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावक्रम्मविरतो दत्तमणुनायओग्गहरुती । वितीयं आरामुजाणकाणणवणेप्पदेसभागे जं किचि इकडं व कठिणगं च जंतुगं च परामेरकुन्चकुसडव्भपलालमूयगवछयतणकट्ठसकरादी गेण्हइ सेज्जोबहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गेहि(गिण्हे) जे हणि हणि उग्गहं अणुन्नविय गेव्हियन्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावक्रम्मविरते दत्तमणुन्नायओग्गहरुती । ततीयं जस्सेव उवस्सते वसेज सेजं तत्येव गवेसेजा न निवायपवायउस्नुगत्तं न उंसमसगेसु -खुभियव् एवं, संजमवहुले संवरवहुले संबुडवहुले समाहिबहुले धीरे -काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिएं एगे चरेज धम्मं, एवं सेजासमितिजोगेण भावितो भवति-अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते

Page Navigation
1 ... 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314