Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1285
________________ सं०४] सुत्तागमे १२३३ अन्नेवि य एवमादी अवकासा ते हु वजणिज्जा जत्थ मणोविन्भमो वा भंगो वा भंस(गो)णा वा अट्ट रुदं च हुज्ज झाणं तं तं वज्जेज वजभीरू अणायतणं अंतपंतवासी, एवमसंसत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितें]तिदिए बंभचेरगुत्ते । वितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता वि(व्वो)ब्बोयविलाससंपउत्ता हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न चनदेसजातिकुलरूवनामनेवत्थपरिजणकहा इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिगारकलुणाओ तवसंजमवंभचेरघातोवघातियाओ अणुचरमाणेणं वंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिंदिए बंभचेरगुत्ते । ततीयं नारीण हसितभणि(त)तं चेट्टियविप्पेक्खितगइविलासकीलियं विब्बोतियनZगीतवातियसरीरसंठाणवन्नकरचरणनयणलाव-ण्णरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोवकासियाइं अन्नाणि य एवमादियाइं तवसंजमवंभचेरघातोवघातियाइं अणुचरमाणेणं वंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाइं पावकम्माइं, एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए वंभचेरगुत्ते । चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लकेसु य तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहि हावभावपललियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुमूहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपउरनडनट्ट(ग)कजल्लमलमुट्ठिकवलंबगकहगपवगलासगआइक्खगलंखमंसतूणइलतुंववीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइं अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाइं अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दटुं न कहेउं नवि सुमरि जे, एवं पुन्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए वंभचेरगुत्ते । पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेल्ल्गुलखंडमच्छंडिकमहमज्जमंसखज्जकविगतिपरिचत्तकयाहारे ण दप्पणं न वहुसो न नितिकं न सायसूपाहिकं न खलु तहा भोत्तव्वं जह से जायामाता-य भवति, न य भवति विन्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए वंभचेरगुत्ते । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरि ७८ सुत्ता०

Loading...

Page Navigation
1 ... 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314