________________
सं०४] सुत्तागमे
१२३३ अन्नेवि य एवमादी अवकासा ते हु वजणिज्जा जत्थ मणोविन्भमो वा भंगो वा भंस(गो)णा वा अट्ट रुदं च हुज्ज झाणं तं तं वज्जेज वजभीरू अणायतणं अंतपंतवासी, एवमसंसत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितें]तिदिए बंभचेरगुत्ते । वितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता वि(व्वो)ब्बोयविलाससंपउत्ता हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न चनदेसजातिकुलरूवनामनेवत्थपरिजणकहा इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिगारकलुणाओ तवसंजमवंभचेरघातोवघातियाओ अणुचरमाणेणं वंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिंदिए बंभचेरगुत्ते । ततीयं नारीण हसितभणि(त)तं चेट्टियविप्पेक्खितगइविलासकीलियं विब्बोतियनZगीतवातियसरीरसंठाणवन्नकरचरणनयणलाव-ण्णरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोवकासियाइं अन्नाणि य एवमादियाइं तवसंजमवंभचेरघातोवघातियाइं अणुचरमाणेणं वंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाइं पावकम्माइं, एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए वंभचेरगुत्ते । चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लकेसु य तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहि हावभावपललियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुमूहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपउरनडनट्ट(ग)कजल्लमलमुट्ठिकवलंबगकहगपवगलासगआइक्खगलंखमंसतूणइलतुंववीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइं अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाइं अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दटुं न कहेउं नवि सुमरि जे, एवं पुन्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए वंभचेरगुत्ते । पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेल्ल्गुलखंडमच्छंडिकमहमज्जमंसखज्जकविगतिपरिचत्तकयाहारे ण दप्पणं न वहुसो न नितिकं न सायसूपाहिकं न खलु तहा भोत्तव्वं जह से जायामाता-य भवति, न य भवति विन्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए वंभचेरगुत्ते । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरि
७८ सुत्ता०