Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1290
________________ सुत्तागमे १२३० [पण्हावागरणं पावकाई, किं ते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जार. सीहदीवियमयकुहियविणट्ठकिविणवहुदुरभिगंधेसु अन्नेसु य एवमादि-ए-सु गंधेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव पणिहियपंचिदिए चरेज धम्म । चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभत्काई, कि ते ?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्घयकयभक्खेसु वहुविहेसु लवणरससंजुत्तेसु निट्ठाणगदालियंवसेहंवदुद्धदहिसायबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासवहुदव्वसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सइं च मतिं च तत्थ कुजा, पुणरवि जिभिदिएण सायिय रसातिं अमणुन्नपावगाई, कि ते ?, अरसविरससीयलुक्खणिजप्पपाणभोयगाई दोसीणअमणुन्नाई तित्तकडुयकसायअंविलरसलिंडनीरसाइं अन्नेसु य एवमा(ति)इएसु रसेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव चरेज धम्मं । पंचमगं -परावेक्खाए-फासिंदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते ?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य वहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिव्वुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं न रजियव्वं न गिज्नियव्वं न मुज्झियव्वं न विणिग्घायं आवज्जियव्वं न लुभियव्वं न अज्झोववजियव्वं न तृतियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुज्जा, पुणरवि फासिंदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते ?, अणेगवधवंधतालणंकणअतिभारारोवणए अंगभंजणसूतीनखप्पवेसगायपच्छणणलक्खारसखारतेल्लकलकलंततउअसीसककाललोहसिंचणहडिवंधणरज्जुनिगलसंकलहत्यंडुयकुंभिपाकदहणसीहपुच्छणउव्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोहसीसछेयणजिन्भंछणवसणनयणहिय[य]यंतदंतभंजणजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगणिविच्छुयडक्कवायातवदंसमसकनिवाते दुट्ठणिसज्जदुनिसीहियदुन्भिकक्खडगुरुसीयउसिणलुक्खेसु बहुविहेसु अन्नसु य एवमाइएसु फासेसु अमणुन्नपावकेसु न तेसु समणेण रूसियव्वं न हीलियन्वं न निंदियव्वं न गरहियव्वं न खिसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लभा उप्पाएउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा मणुन्नामणुन्नसुभिदुब्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संबुढे पणिहितिदिए चरिज धम्म। एवमिणं संवरस्स दारं सम्मं संवरियं होइ

Loading...

Page Navigation
1 ... 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314