Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1289
________________ १२३७ मोतिदियभाव मणवणकाम मणुनाई सं०५] सुत्तागमे सद्देसु मणुन्नभद्दएसु ण तेसु समणेण सज्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्धायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सइं च मइं च तत्थ कुज्जा, पुणरवि सोइंदिएण सोचा सदाइं अमणुन्नपावकाई, किं ते?, अकोसफरुसखिसणअवमाणणतज्जणनिभंछणदित्तवयणतासणउकूजियरुन्नरडियकंदियनिग्घुट्ठरसियकलुणविलवियाई अन्नेसु य एवमादिएसु सद्देसु अमणुण्णपावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिसियव्वं न छिदियव्वं न भिं[भि]दियव्वं न वहेयव्वं न दुगुंछावत्तियाए लब्भा उप्पाएउं, एवं सोतिदियभावणाभावितो भवति अंतरप्पा मणुन्नाऽमणुन्नसुन्भिदुन्भिरागदोसप्पणिहियप्पा साह मणवयणकायगुत्ते संचुडे पणिहितिदिए चरेज धम्मं । वितियं चक्खिदिएण पासिय रुवाणि मणुनाइं भद्दकाई सचित्ता[s] चित्तमीसकाई कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहि वण्णेहि अणेगसंठाणसं (थि)ठियाई गं[थिठिमवेढिमपूरिमसंघातिमाणि य मल्लाइं बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदीहियगुंजालियसरसरपंतियसागरविलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणसभप्पवावसहसुक्रयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणे य सोमपडिरुवदरिसणिज्जे अलंकितविभूसिते पुव्वक्रयतवप्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्ठियवेलंबगकह[क]गपवगलासगआइक्खगलंखमंखतूणइलतुंववीणियतालायरपकरणाणि य बहूणि सुकरणाणि अन्नेसु य एवमादिएसु रुवेसु मणुनभद्दएसु न तेसु समणेण सज्जियव्वं न रजियव्वं जाव न सई च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय स्वाइं अमणुनपावकाई, किं ते ?, गंडिकोढिककुणिउदरिकच्छुलपइलकुनपंगुलवामणअंधिल्लगएगचक्खुविणिहयसप्पिसल्लगवाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएसु अमणुनपावतेतु न तेसु समणेण रूसियव्वं जाव न दुगुंछावत्तियावि लब्भा उप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्मं । ततिय घाणिदिएण अग्घाइय गंधाति मणुन्नभद्दगाई, किं ते ?, जलयथलयसरसपुप्फफलपाणभोयणकुट्ठतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुकुमककोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधिएसु अन्नेसु य एवमादि-ए-सु गंधेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मइंच तत्थ कुज्जा, पुणरवि धाणिं दिएण अग्घातिय गंधाणि अमणुन्न

Loading...

Page Navigation
1 ... 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314