Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
म.
]
सुत्तागमे
१२४७
दुहंदुहेणं परिवहइ, तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ-नालीओ अभितरप्पवहाओ अट्ठ-नालीओ बाहिर[]पवहाओ अट्ठ-पूयप्पवहाओ अट्ठ-सोणियप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अ(च्छि-क्खि)च्छिअंतरेसु दुवे दुवे नकंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परि(स)सवमाणीओ २ चेव चिट्ठति, तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए-नामं वाही पाउब्भूए जेणं से दारए आहारेइ से णं खिप्पामेव विद्धं(सं)समागच्छइ (०) पूयत्ताए (य) सोणियत्ताए य परिणमइ, तं-पि-य से पूयं च सोणियं च आहारेइ, तए णं सा मियादेवी अ-नया कया-इ नवण्डं मासाणं बहुपडिपुण्णाणं दारगं पयाया जाइअंधे जाव आ-गिइ-मेत्ते, तए णं सा मियादेवी तं दार-गं हुंडं अंधारूवं पासइ २ त्ता भीया ४ अम्मधाइं सद्दावेइ २ त्ता एवं वयासी-गच्छ[ह] णं देवाणुप्पि(ए)या ! तुम एवं दारगं एगते उक्कुरुडियाए उज्झाहि, तए णं सा अम्मधाई मियादेवीए तहत्ति एयमहँ पडिसुणेइ २ त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ २ [त्ता] करयलपरिग्गहियं....एवं वयासी-एवं खलु सा(मि)मी! मियादेवी नवण्हं मासाणं.... जाव आ-गिइ-मेत्ते, तए णं सा मियादेवी तं हुंडं अंधारूवं पासइ २ त्ता भीया तत्था उव्विग्गा संजायभया ममं सद्दावेइ २ त्ता एवं वयासी-गच्छ[ह] गं तु[भे]मं देवाणुप्पि-या ! एयं दार-गं एगते उक्कुरुडियाए उज्झाहि, तं संदिसह णं सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा?, तए णं से विजए खत्तिए तीसे अम्मधाईए अंतिए एयमढे सोचा [निसम्म] तहेव संभंते उठाए उढेइ २ त्ता जेणेव मियादेवी तेणेव उवागच्छइ २ त्ता मियादे-वि एवं वयासी-देवाणुप्पि-या! तुब्भं पढमं गन्भे तं जइ णं तु-मं एयं (दा०) एगंते उकुरुडियाए उज्झा )झसि (तो) तओ णं तुभे)भं पया नो थिरा भविस्सइ, तो(ते)गं तुम एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी (२) विहराहि तो णं तुब्भं पया थिरा भविस्सइ, तए णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमढे विगएणं पडिसुणेइ २ त्ता तं दारगं रहस्सि(य)यंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी विहरइ, एवं खलु गोयमा ! मियापु-त्ते दारए पुरा(पो)पुराणाणं जाव पच्चणुभवमाणे विहरइ ॥५॥ मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमहिइ (2) कहिं उववजिहिइ ? गोयमा ! मियापुत्ते दारए छव्वीसं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्डगिरिपायमूले सीहकुलंसि सीहत्ताए पञ्चायाहिइ, से णं तत्थ सीहे भविस्सइ अहम्मिए जाव साहसिए सुब-हुँ पावं जाव समजिणइ २ [त्ता] कालमासे कालं

Page Navigation
1 ... 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314