Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1304
________________ १२५२ सुत्तागमे [विवागसुर्य गिहाओ नि(जा)ग्गच्छइ [२] जेणेव गोमंडवे तेणेव उवागच्छइ २ [त्ता] वहणं न-गरगो-रुवाणं सणाहाण य जाव वियंगेइ २ त्ता जेणेव सए गे(गि)हे तेणेव उवाग(च्छइ)ए, तएणं से गोत्तासे कूडग्गाहे तेहिं वहूहिं गोमंसे(हिं)हि य सोल्ले-हि य.... सुरं च ६ आसाएमाणे विसाएमाणे जाव विहरइ, तए णं से गोत्तासे कूडग्गाहे एयकम्मे "सुवहुं पावकम्मं समजिणित्ता पंचवाससयाइं परमाउयं पालइत्ता अट्टदुहहोवगए कालमासे कालं किच्चा दोचाए पुढवीए उनोसं तिसागरोवमठिइएसु नेरइएसु नेरइयत्ताए उवव-ने ॥ १० ॥ तए णं सा विजयमित्तस्स सत्यवाहस्स सुभद्दा नाम भारिया जाय-निंदुया यावि होत्था जाया जाया दारगा विणिहायमावनंति, तए णं से गोत्तासे कूडग्गाहे दोच्चा(ओ)ए पुढवी(ओ)ए अणंतरं उव्वट्टित्ता इहेव वाणियगामे नयरे विजयमित्तस्स सत्यवाहस्स सुभद्दाए भारियाए कुच्छिसि पुत्तत्ताए उवव-ने, तए णं सा सुभद्दा सत्यवाही अ-न्नया कया(इं)इ नवण्हं मासाणं बहुपडिपुण्णाणं दार-गं पयाया, तए णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगंते उ(कु)कुरुडियाए उज्झावेइ उज्झावेत्ता दोच्चं-पि गिण्हावेइ २ ता अ(आ)गुपुव्वेणं सारक(खोखेमाणी संगोवेमाणी संवड्ढेइ, त-ए णं तस्स दारगस्स अम्मापियरो ठिइवडियं [च] चंदसूरदंस(णियं)णं च जागरियं [च] महया इड्डीसकारसमुदएणं करेंति, त-ए णं तस्स दारगस्स अम्मापियरो ए(इ)कारसमे दिवसे निव्वत्ते संपत्ते वार(साहे)समे दिवसे इममेयारूवं गोणं गुणनिप्फन्नं नामधेज करेंति, जम्हा णं अम्हं इमे दारए जाय-मेत्तए चेव एगते उक्कुरुडियाए उज्झिए तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तए णं से उज्झियए दारए पंचधाईपरिग्ग(ही)हिए तं० खीरधाईए (१) मजणधाईए (२) मंडणधाईए (३) कीलावणधाईए (४) अंकाईए (५) जहा दढपइन्ने जाव निव्वाघाए गिरिकंदरमल्लीणे [वि]व चंप-पायवे सुहंसुहेणं विहरइ, तए णं से विजयमित्ते सत्थवाहे अ-नया कया-इ गणिमं च १ धरिमं च २ मेजं च ३ पारिच्छेजं च ४ चउव्विहं भंडगं गहाय लवणसमुदं पोयवहणे(ण)ण उवागए, तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए नि[]बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तए णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडं वियइब्भसेट्ठिसत्थवाहा लवणसमुद्दे पोयविवत्तीए छूढं निव्वुडभंडसारं कालधम्मुणा संजुत्तं सुणेति ते तहा हत्थ-निक्खेवं च वाहिरभंडसारं च गहाय एग(तं)ते अवक्कमंति । तए णं सा सुभद्दा सत्यवाही विजयमित्तं सत्यवाहं लवणसमुद्दे पोयविवत्तीए निब्बुड्ड. कालधम्मुणा संजुत्तं सुणेइ २ त्ता महया पइसोएणं अप्फुन्ना समाणी परसु-नियत्ता-विव चंपगलया

Loading...

Page Navigation
1 ... 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314