Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1312
________________ सुत्तागमे १२६० [विवागसुर्य सालाडवीए चोरपल्लीए तत्थ णं तु[न्भे]म्हे अभग्गसेणं चोरसेणावई करयल जाव एवं व०-एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महाबलस्स र-नो उस्मुक्के जाव दसरत्ते पमो-ए उग्घोसिए तं किं णं देवाणुप्पिया! वि-उलं असणं ४ पुप्फवत्थ(गंध)मल्लालका(रे योरं ते इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छि[त्था]त्ता ?, तए णं [ते] कोडुबियपुरिसा म-हावलस्स र-नो करयल जाव पडितुणेति २ त्ता पुरिमतालाओ नयराओ पडि० नाइविकिहिं अद्धाणेहिं सुहेहिं वस(हिं)हीपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति [२] अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले नयरे म-हावलस्स र-ओ उस्मुने जाव उदाहु सयमेव गच्छि-त्ता ?, तए णं से अभग्गसेणे चोरसेणावई ते कोडंबियपुरिसे एवं वयासी-अहं णं देवाणुप्पिया ! पुरिमता(ले)लनय(रे)रं सयमेव गच्छामि, ते, कोडुबियपुरिसे सकारेइ""पडिविसज्जेइ, तए णं से अभग्गसेणे चोरसेणावई वहहिं मित्त जाव परिवुडे पहाए सव्वालंकारविभूसिए सालाडवीओ चोरपल्लीओ पडि-निक्खमइ २ ता जेणेव पुरिमताले नयरे जेणेव म(लोहावले राया तेणेव उवागच्छइ २ त्ता करयल० म(हब्ब)हावलं रायं जएणं विजएणं वद्धावेइ २ त्ता महत्थं जाव पाहुडं उवणेइ । तए णं से म-हाबले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छइ, अभग्गसेणं चोरसेणावई सकारेइ संमाणेइ पडिविसज्जेइ कूडागारसालं च से आवसहं दलयइ, तए णं [से] अभग्गसेणे चोरसेणावई म-हावलेणं र-ना विसजिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ, तए णं से म(-लोहावले राया कोडंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया। वि-उलं असणं पाणं खाइमं साइमं उवक्खडावेह २ त्ता तं वि-उलं असणं ४ सुरं च ६ सुवहुं पुप्फ[वत्थ] गंधमलालंकारं च अभग्गसेणस्स चोरसेणावइस्स कूडागारसा(लाए)लं उवणेह, तए णं ते कोडंबियपुरिसा करयल जाव उवणेति, तए णं से अभग्गसेणे चोरसेणावई वहूहि मित्त-नाइ जाव सद्धिं संपरिबुडे ण्हाए सव्वालंकारविभूसिएतं वि-उलं असणं ४ सुरं च ६ आसाएमाणे ४ पमत्ते विहरइ, तए णं से म-हावले राया कोडुबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तु(ब्भे)म्हे देवाणुप्पिया! पुरिमतालस्स नयरस्स दुवाराई पिहे० अभग्गसेणं चोरसेणावइंजीव-गाहं गिण्हह [२] ममं उवणेह, तए णं ते कोडुंबियपुरिसा करयल जाव पडिसुणेति २ त्ता पुरिमतालस्स नयरस्स दुवाराई पिहेंति अभग्गसेणं चोरसेणावई जीवगाहं गिण्हति [२] म-हाबलस्स रन्नो उवणेति, तए णं से म-हावले राया अभग्गसेणं चोरसेणावई एएणं विहाणेणं वज्झं आणवेइ, एवं खलु गोयमा! अभग्गसेणे चोरसेणावई

Loading...

Page Navigation
1 ... 1310 1311 1312 1313 1314