Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
१२५५
'सु० १ ०३]
सुत्तागमे
राया होत्था, तत्थ णं पुरिमतालस्स नयरस्स उत्तरपुर-त्थिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं साला-नाम अडवी-चोरपल्ली होत्था विसमगिरिकंदरकोलंबसं-निविट्ठा वंसीकलंकपागारपरिक्खित्ता छि-नसेलविसमप्पवायफरिहोवगूढा अभितरपाणीया सुदुल्लभजलपेरंता अणेगखंडी-विदियजणदि-ननिग्गम[]पवेसा सुबहुयस्स-वि कुवियस्स जणस्स दुप्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए नामं चोरसेणावई परिवसइ अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणी बहु-नयर-निग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ (अहम्मिए०) असिलट्ठिपढममल्ले, से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसयाणं आहेवचं जाव विहरइ ॥ १४ ॥ तए णं से विजए चोरसेणावई बहूणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य खंडपट्टाण य अ-नेसि च बहूणं छि-न्नभिन्नवाहिराहियाणं कुडंगे यावि होत्था, तए णं से विजए चोरसेणावई पुरिमतालस्स नयरस्स उत्तरपुर-त्थिमिल्लं जणवयं बहूहिं गामघाएहि य न-गरघाएहि य गोग्गह
हि य वंदिग्गहणेहि य पंथकोहि य खत्तखणणेहि य ओ-वीलेमाणे (२) विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्थाणे निधणे निकणे कप्पायं करेमाणे विहरइ, महब्बलस्स र-न्नो अभिक्खणं २ कप्पायं गे-ण्हइ, तस्स णं विजयस्स चोरसेणावइस्स खंदसि(रि-)री नामं भारिया होत्था अहीण०, तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे नामं दारए होत्था अहीणपुण्णपं(चें)चिंदियसरीरे वि(ण्णा)न्नयपरिणयमेत्ते जोव्वणगमणु-पत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे (जे० अ० उ० ते०) समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी गोयमे जाव रायमगं समोगाढे, तत्थ णं बहवे हत्थी पासइ बहवे आसे पुरिसे संनद्धवद्धकवए ते(सि)सिं णं पुरिसाणं मज्झगय एगं पुरिसं पासइ अव-ओडय जाव उग्घो(से)सिजमाणं, तए णं तं पुरिसं रायपुरिसा पढम(मि)सि चच्चरंसि नि(सि)सीया(वि) वेति २ त्ता अट्ठ चुल[प्पिय]पिउए अग्गओघाएंति २ [त्ता] कसप्पहारेहि तालेमाणा २ कलुणं का-गणिमंसाइं खावेंति खावेत्ता रुहिरपा(णी)णियं च पा(य)एंति तयाणंतरं च णं दोच्चंसि चच्चरंसि अट्ठ चुल्ल(लहु)माउयाओ अग्गओ घा-एंति एवं तचे चचरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छठे सुण्हा सत्तमे जामाउया अट्ठमे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एकारसमे नत्तुयावई वारसमे जत्तुइणीओ तेरसमे पिउस्सियपइया चो(चउ)इसमे पिउसियाओ प-नरसमे माउ

Page Navigation
1 ... 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314