Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1296
________________ १२४४ सुत्तागमे [विवागसुयं २ त्ता भगवं गोयम एवं वयासी-एह णं तुम्भे भंते ! म(म)म अणुगच्छह जा णं अहं तुम्भं मियापुत्तं दार-गं उवदंसेमि, तए णं से भगवं गोयमे मि-यादेवि पिट्ठओ समणुगच्छइ, तए णं सा मियादेवी तं कट्ठसगडियं अणुकदमाणी २. जेणेव भूमिघरे तेणेव उवागच्छइ २ त्ता चउप्पुडेणं वत्थेणं णासिगं बंधेइ णासिगं बंधमाणी भगवं गोयम एवं वयासी-तुन्भे(s)वि णं भंते ! एवं करेह तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे तहेव करेइ, तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ, त(ओ)ए णं गंऽधे निग्गच्छइ से जहा-नामए अहिमडे-इ वा सप्पकडेवरे इ वा जाव तओ(s)वि[य]णं अणिढतराए चेव जाव गंधे प-चत्ते, तए णं से मियापुत्ते दारए तस्स वि-उलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूए समाणे तंसि वि-उलंसि असणपाणखाइमसाइमंसि मुच्छिए० तं वि-उल असणं ४ आसएणं आहारेइ २ ता खिप्पामेव' विद्धंसेइ २ त्ता तओ पच्छा पूयत्ताए य सोणियत्ताए य परिणामेइ तं-पि-य गं पूयं च सोणियं च आहारेइ, तए णं भगवओ गोयमस्स तं मियापुत्तं दार-गं पासित्ता अयमेयारूवे अज्झथिए [५] समुप्पजित्था-अहो णं इमे दारए पुरापोराणाणं दुच्चिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावर्ग फलवित्तिविसेसं पचणु(न)भवमाणे विहरइ,२ पच्चक्खं खलु अयं पुरिसे नर-गपडिरूवियं वेयणं वे(एईति)यइत्तिकट्टु मियं देवि आपुच्छइ २ त्ता मियाए देवीए गिहाओ पडिनिक्खमइ २ त्ता मियग्गाम नयरं मझमज्झेणं निग्गच्छइ २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहि-णपयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २त्ता एवं वयासी-एवं खलु (भं०) अहं तुन्भेहिं अब्भणु-नाए समाणे मियग्गामं नयरं मज्झमज्झे-णं अणुप्पविसामि [२] जेणेव मियाए देवीए गि-हे तेणेव उवागए, तए णं सा मियादेवी ममं एजमाणं पासइ २ त्ता हट्ठातं चेव सव्वं जाव पूयं च सोणियं च आहारेइ, तए णं मम इमे अज्झत्थिए (०) समुप्पजित्था-अहो णं इमे दारए पुरा जाव विहरइ ॥ ४ ॥ से णं भंते ! पुरिसे पुव्वभवे के आ(सि)सी [? किं-नामए वा किगोए वा] कयरंसि गामंसि वा नयरंसि वा [2] कि वा दचा कि वा भोच्चा किं वा समायरित्ता केसिं वा पुरा जाव विहरइ ?, गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा । तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्या रिद्ध(त्योत्थिमि(ए)य वण्णओ, तत्थ णं सयदुवारे नयरे धणवई नामं राया हो(हु)त्था वण्णओ, तस्स णं सयदुवारस्स नयरस्स अदूरसामंते

Loading...

Page Navigation
1 ... 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314